Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1385
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
उ꣡द꣢ग्ने भारत द्यु꣣म꣡दज꣢꣯स्रेण꣣ द꣡वि꣢द्युतत् । शो꣢चा꣣ वि꣡ भा꣣ह्यजर ॥१३८५॥
स्वर सहित पद पाठउ꣢त् । अ꣣ग्ने । भारत । द्युम꣢त् । अ꣡ज꣢꣯स्रेण । अ । ज꣣स्रेण । द꣡वि꣢꣯द्युतत् । शो꣡च꣢꣯ । वि । भा꣣हि । अजर । अ । जर ॥१३८५॥
स्वर रहित मन्त्र
उदग्ने भारत द्युमदजस्रेण दविद्युतत् । शोचा वि भाह्यजर ॥१३८५॥
स्वर रहित पद पाठ
उत् । अग्ने । भारत । द्युमत् । अजस्रेण । अ । जस्रेण । दविद्युतत् । शोच । वि । भाहि । अजर । अ । जर ॥१३८५॥
सामवेद - मन्त्र संख्या : 1385
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - एवं परमेश्वरं संप्रार्थ्य पुनर्जीवात्मानमद्बोधयति।
पदार्थः -
हे (भारत) देहस्य भरणपोषणकर्तः, (अजर) अविनश्वर (अग्ने) जीवात्मन् ! त्वम् (द्युमत्) शोभनीयं यथा स्यात्तथा (अजस्रेण) अविच्छिन्नेन तेजसा (दविद्युतत्) अतिशयेन द्योतमानः सन्। [दाधर्ति०। अ० ७।४।६५ इत्यनेन द्युतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य संप्रसारणाभावः अत्वं विगागमश्च निपात्यते।] (उत् शोच) उत्साहितो भव, (वि भाहि) विशेषेण यशस्वी भव ॥३॥२
भावार्थः - मनुष्यस्यात्मा जागरूको भूत्वा मनोबुद्ध्यादीनधितिष्ठन् तेजस्वी ब्रह्मवर्चस्वी सन् स्वकीर्तिं प्रसारयेत् ॥३॥
इस भाष्य को एडिट करें