Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1387
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
9
आ꣢ जा꣣मि꣡रत्के꣢꣯ अव्यत भु꣣जे꣢꣫ न पु꣣त्र꣢ ओ꣣꣬ण्योः꣢꣯ । स꣡र꣢ज्जा꣣रो꣡ न योष꣢꣯णां व꣣रो꣢ न योनि꣢꣯मा꣣स꣡द꣢म् ॥१३८७॥
स्वर सहित पद पाठआ꣢ । जा꣣मिः꣢ । अ꣡त्के꣢꣯ । अ꣣व्यत । भुजे꣢ । न । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । ओ꣣ण्योः꣣꣬ । स꣡र꣢꣯त् । जा꣣रः꣢ । न । यो꣡ष꣢꣯णाम् । व꣣रः꣢ । न । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१३८७॥
स्वर रहित मन्त्र
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः । सरज्जारो न योषणां वरो न योनिमासदम् ॥१३८७॥
स्वर रहित पद पाठ
आ । जामिः । अत्के । अव्यत । भुजे । न । पुत्रः । पुत् । त्रः । ओण्योः । सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आसदम् । आ । सदम् ॥१३८७॥
सामवेद - मन्त्र संख्या : 1387
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथोपासको ब्रूते।
पदार्थः -
जामिः अस्माकं (बन्धुभूतः) सोमः परमेश्वरः। [स नो॒ बन्धु॑र्जनि॒ता। य० ३२।१० इति स्मरणात्।] (अत्के) अन्तरात्मनि। अत सातत्यगमने। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३ इति कन् प्रत्ययः। ‘अततीति अत्कः वायुः आत्मा च’ इति दशपाद्युणादिवृत्तिकारः माणिक्यः। (अव्यत) आव्यत, (अस्माभिः) आनीयते। [अवतेर्गत्यर्थात् कर्मणि लङि आडागमाभावे रूपम्।] (न) यथा (पुत्रः) तनयः (ओण्योः) मातापित्रोः। [ओण्योः इति द्यावापृथिवीनामसु पठितम्। निघं० ३।३०। द्यौ॒॑३ष्पितः॒ पृथि॑वि॒ मातः॒। ऋ० ६।५१।५ इति वचनात् तयोर्मातापितृत्वम्।] (भुजे) बाहौ यथा आनीयते, स च (सरत्) अस्मान् प्रति आगच्छति, (जारः न) सूर्यो यथा (योषणाम्) रात्रिम् (सरत्) गच्छति। [इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य (अथ० १९।४९।१) इति वचनाद् रात्रिः सूर्यस्य योषा। आदित्योऽत्र जार उच्यते, रात्रेर्जरयिता। निरु० ३।१६। सरत् इति सृ गतौ धातोर्लेटि रूपम्।] अपि च (वरः न) वरः यथा, कन्यां विवाह्य (योनिम्) गृहम् (आसदम्) आसत्तुं (सरत्) आ गच्छति, तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - पुत्रवज्जायावद् गृहवच्च प्रियं परमेश्वरं प्रेम्णा श्रद्धया च हृदि ध्यात्वा स्तोतारः परमां तृप्तिमानन्दं च लभन्ते ॥२॥
इस भाष्य को एडिट करें