Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1421
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
पि꣡बा꣢ सु꣣त꣡स्य꣢ र꣣सि꣢नो꣣ म꣡त्स्वा꣢ न इन्द्र꣣ गो꣡म꣢तः । आ꣣पि꣡र्नो꣢ बोधि सध꣣मा꣡द्ये꣢ वृ꣣धे꣢३꣱ऽस्मा꣡ꣳ अ꣢वन्तु ते꣣ धि꣡यः꣢ ॥१४२१॥
स्वर सहित पद पाठपि꣡ब꣢꣯ । सु꣣त꣡स्य꣢ । र꣣सि꣡नः꣢ । म꣡त्स्व꣢꣯ । नः꣣ । इन्द्र । गो꣡म꣢꣯तः । आ꣣पिः꣢ । नः꣣ । बोधि । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । वृ꣣धे꣢ । अ꣣स्मा꣢न् । अ꣣वन्तु । ते । धि꣡यः꣢꣯ ॥१४२१॥
स्वर रहित मन्त्र
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माꣳ अवन्तु ते धियः ॥१४२१॥
स्वर रहित पद पाठ
पिब । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोमतः । आपिः । नः । बोधि । सधमाद्ये । सध । माद्ये । वृधे । अस्मान् । अवन्तु । ते । धियः ॥१४२१॥
सामवेद - मन्त्र संख्या : 1421
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् २३९ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमेश्वरः प्रार्थ्यते।
पदार्थः -
हे (इन्द्र) विघ्नहन्तः सर्वान्तर्यामिन् जगदीश्वर ! त्वम् (रसिनः)रसवतः (सुतस्य) व्यक्तस्य मम प्रेमरसस्य (पिब) आस्वादनं कुरु, (गोमतः) गवाद्यैश्वर्यसम्पन्नान् (नः) अस्मान् (मत्स्व)आनन्दय। (सधमाद्ये) सहयात्रायाम्। [सह भूत्वा अन्योन्यं माद्यन्ति यत्र तस्मिन्।] (वृधे) वर्धनाय (आपिः) बन्धुः सन्, त्वम् (नः) अस्मान् (बोधि) बोधय। (ते) तव (धियः) प्रज्ञाः कर्माणि च (अस्मान्) त्वदुपासकान् (अवन्तु) रक्षन्तु ॥१॥
भावार्थः - वयं चेत् परमात्मनि स्निह्यामस्तर्हि सोऽप्यस्मासु स्निह्यति सद्बुद्धिसत्कर्मादिप्रदानेन चोपकरोति ॥१॥
इस भाष्य को एडिट करें