Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1461
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - सरस्वती
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
उ꣣त꣡ नः꣢ प्रि꣣या꣢ प्रि꣣या꣡सु꣢ स꣣प्त꣡स्व꣢सा꣣ सु꣡जु꣢ष्टा । स꣡र꣢स्वती꣣ स्तो꣡म्या꣢ भूत् ॥१४६१॥
स्वर सहित पद पाठउ꣣त꣢ । नः꣢ । प्रिया꣢ । प्रि꣣या꣡सु꣢ । स꣣प्त꣡स्व꣢सा । स꣣प्त꣢ । स्व꣣सा । सु꣡जु꣢꣯ष्टा । सु । जु꣣ष्टा । स꣡र꣢꣯स्वती । स्तो꣡म्या꣢꣯ । भू꣣त् ॥१४६१॥
स्वर रहित मन्त्र
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥१४६१॥
स्वर रहित पद पाठ
उत । नः । प्रिया । प्रियासु । सप्तस्वसा । सप्त । स्वसा । सुजुष्टा । सु । जुष्टा । सरस्वती । स्तोम्या । भूत् ॥१४६१॥
सामवेद - मन्त्र संख्या : 1461
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - अथ वेदवाग्विषयमाह।
पदार्थः -
(उत) अपि च (प्रियासु प्रिया) स्नेहमयीषु मातृषु प्रियतमा, (सप्तस्वसा)गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीरूपसप्त-भगिनीयुता, (सुजुष्टा) वेदज्ञैर्महर्षिभिः सुसेविता (सरस्वती) ज्ञानमयी वेदमाता (नः) अस्माकम् (स्तोम्या) स्तोतुमर्हा अध्येया (भूत्) भवतु ॥१॥२
भावार्थः - वेदानधीत्य ततो निखिला विद्याः परमात्मोपासनाप्रकारं च विज्ञायाभ्युदयनिःश्रेयसे साधनीये ॥१॥
इस भाष्य को एडिट करें