Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1484
ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

वा꣣वृधानः꣡ शव꣢꣯सा꣣ भू꣡र्यो꣢जाः꣣ श꣡त्रु꣢र्दा꣣सा꣡य꣢ भि꣣य꣡सं꣢ दधाति । अ꣡व्य꣢नच्च व्य꣣न꣢च्च꣣ स꣢स्नि꣣ सं꣡ ते꣢ नवन्त꣣ प्र꣡भृ꣢ता꣣ म꣡दे꣢षु ॥१४८४॥

स्वर सहित पद पाठ

वा꣣वृधानः꣢ । श꣡व꣢꣯सा । भू꣡र्यो꣢꣯जाः । भू꣡रि꣢꣯ । ओ꣣जाः । श꣡त्रुः꣢꣯ । दा꣣सा꣡य꣢ । भि꣣य꣡स꣢म् । द꣣धाति । अ꣡व्य꣢꣯नत् । अ । व्य꣣नत् । च । व्यन꣢त् । वि꣣ । अन꣢त् । च꣣ । स꣡स्नि꣢꣯ । सम् । ते꣣ । नवन्त । प्र꣡भृ꣢꣯ता । प्र । भृ꣣ता । म꣡दे꣢꣯षु ॥१४८४॥


स्वर रहित मन्त्र

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥१४८४॥


स्वर रहित पद पाठ

वावृधानः । शवसा । भूर्योजाः । भूरि । ओजाः । शत्रुः । दासाय । भियसम् । दधाति । अव्यनत् । अ । व्यनत् । च । व्यनत् । वि । अनत् । च । सस्नि । सम् । ते । नवन्त । प्रभृता । प्र । भृता । मदेषु ॥१४८४॥

सामवेद - मन्त्र संख्या : 1484
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(शवसा) बलेन (वावृधानः) अतिशयेन वृद्धः। [लिटः कानजादेशः। चित्त्वादन्तोदात्तः।] (भूर्योजाः) बहुप्रतापः, (शत्रुः) दुष्टानां शातयिता इन्द्रः परमेश्वरः (दासाय) यज्ञादिसत्कर्मणां विध्वंसकाय (भियसम्) भयम् (दधाति) उत्पादयति। हे इन्द्र परमात्मन् ! (अव्यनत् च) अप्राणं च (व्यनत् च) सप्राणं च जगत्। [विविधम् अनिति प्राणिति इति व्यनत्, तद्विपरीतम् अव्यनत्, स्थावरं जङ्गमं च जगदिति भावः।] (सस्नि) त्वया संस्नातं सम्यक् शोधितं, भवतीति शेषः। [ष्णा शौचे, ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।३।१७५ इति किन् प्रत्ययः।] हे देव ! (ते) तव, त्वया जनितेष्वित्यर्थः (मदेषु) हर्षेषु (प्रभृता) प्रकर्षेण धृतानि पोषितानि च सर्वाणि भूतजातानि (सन्नवन्त) त्वां संस्तुवन्ति ॥२॥

भावार्थः - अनन्तबलाज्जगदीश्वराद् दुष्टा बिभ्यति सज्जनाश्च तेन पालिताः पोषिताश्च भूत्वा श्रद्धापरवशास्तं भूयो भूयः स्तुवन्ति ॥२॥

इस भाष्य को एडिट करें
Top