Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1501
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣हं꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना꣣ गि꣡रः꣢ शुम्भामि कण्व꣣व꣢त् । ये꣢꣫नेन्द्रः꣣ शु꣢ष्म꣣मि꣢द्द꣣धे꣢ ॥१५०१॥

स्वर सहित पद पाठ

अ꣣ह꣢म् । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । गि꣡रः꣢꣯ । शु꣣म्भाभि । कण्वव꣢त् । ये꣡न꣢꣯ । इ꣡न्द्रः꣢꣯ । शु꣡ष्म꣢꣯म् । इत् । द꣣धे꣢ ॥१५०१॥


स्वर रहित मन्त्र

अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शुष्ममिद्दधे ॥१५०१॥


स्वर रहित पद पाठ

अहम् । प्रत्नेन । जन्मना । गिरः । शुम्भाभि । कण्ववत् । येन । इन्द्रः । शुष्मम् । इत् । दधे ॥१५०१॥

सामवेद - मन्त्र संख्या : 1501
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थः -
(अहम्) महत्त्वाकाङ्क्षी जनः (प्रत्नेन जन्मना) आचार्यसकाशात् प्राप्तेन श्रेष्ठेन जनुषा (कण्ववत्) मेधावी विद्वानिव (गिरः) स्वकीया वाचः (शुम्भामि२) सत्यभाषणेन अलङ्करोमि। [शुम्भ शोभार्थे, तुदादिः।] (येन) यस्मात् (इन्द्रः) मदीयो जीवात्मा (शुष्मम् इत्) बलमेव (दधे) धारयति ॥२॥

भावार्थः - आचार्यस्य सावित्र्याश्च सकाशाद् द्वितीयं जन्म गृहीत्वा द्विजः सन् यो मनसा वाचा कर्मण च सत्यमेवानुतिष्ठति स पवित्रात्मा सबलात्मा च सर्वैः सत्क्रियते ॥२॥

इस भाष्य को एडिट करें
Top