Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1505
ऋषिः - अग्निस्तापसः देवता - विश्वे देवाः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
7

त्वं꣡ नो꣢ अग्ने अ꣣ग्नि꣢भि꣣र्ब्र꣡ह्म꣢ य꣣ज्ञं꣡ च꣢ वर्धय । त्वं꣡ नो꣢ दे꣣व꣡ता꣢तये रा꣣यो꣡ दाना꣢꣯य चोदय ॥१५०५॥

स्वर सहित पद पाठ

त्व꣢म् । नः꣣ । अग्ने । अग्नि꣡भिः꣢ । ब्र꣡ह्म꣢꣯ । य꣣ज्ञ꣢म् । च꣣ । वर्धय । त्व꣢म् । नः꣣ । देव꣡ता꣢तये । रा꣣यः꣢ । दा꣡ना꣢꣯य । चो꣣दय ॥१५०५॥


स्वर रहित मन्त्र

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । त्वं नो देवतातये रायो दानाय चोदय ॥१५०५॥


स्वर रहित पद पाठ

त्वम् । नः । अग्ने । अग्निभिः । ब्रह्म । यज्ञम् । च । वर्धय । त्वम् । नः । देवतातये । रायः । दानाय । चोदय ॥१५०५॥

सामवेद - मन्त्र संख्या : 1505
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक ज्योतिर्मय ज्योतिष्प्रद सर्वान्तर्यामिन् सर्वज्ञ जगदीश्वर ! (त्वम्) सर्वशक्तिमान् भवान् (अग्निभिः) त्वदीयैः ज्योतिर्भिः (नः) अस्माकम् (ब्रह्म) जीवात्मानम् (यज्ञं च) अस्माभिः क्रियमाणम् उपासनामानवसेवाद्यात्मकं यज्ञं च (वर्धय) समेधय। त्वम् (देवतातये) राष्ट्रोत्थानरूपस्य पूर्त्यै [देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। देवशब्दात् ‘सर्वदेवात्तातिल्’ अ० ४।४।१४२ इति तातिल् प्रत्ययः लित्वात् प्रत्ययात् पूर्वमुदात्तम्।] (नः) अस्मान् (रायः) विद्याहिरण्यधान्यादिकस्य धनस्य (दानाय) परेभ्यस्त्यागाय (चोदय) प्रेरय ॥३॥

भावार्थः - परमात्मनस्तेजसा तेजस्विनो भूत्वा वयं परमात्मवत् परोपकारयज्ञे संलग्ना भवेम, विद्याधनधान्यादीनां दानं कुर्वन्तश्च समाजमुन्नयेम ॥३॥

इस भाष्य को एडिट करें
Top