Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1519
ऋषिः - शतं वैखानसाः देवता - अग्निः पवमानः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣣ग्नि꣢꣫रृषिः꣣ प꣡व꣢मानः꣣ पा꣡ञ्च꣢जन्यः पुरोहितः । त꣡मी꣢महे महाग꣣य꣢म् ॥१५१९॥

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । ऋ꣡षिः꣢꣯ । प꣡व꣢꣯मानः । पा꣡ञ्च꣢꣯जन्यः । पा꣡ञ्च꣢꣯ । ज꣣न्यः । पुरो꣡हि꣢तः । पु꣣रः꣢ । हि꣣तः । त꣢म् । ई꣣महे । महागय꣢म् । म꣣हा । गय꣢म् ॥१५१९॥


स्वर रहित मन्त्र

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥१५१९॥


स्वर रहित पद पाठ

अग्निः । ऋषिः । पवमानः । पाञ्चजन्यः । पाञ्च । जन्यः । पुरोहितः । पुरः । हितः । तम् । ईमहे । महागयम् । महा । गयम् ॥१५१९॥

सामवेद - मन्त्र संख्या : 1519
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(अग्निः) विद्वान् योगिराट् (ऋषिः) परमात्मद्रष्टा, (पवमानः) स्वस्य परेषां च जीवनं पवित्रीकुर्वाणः (पाञ्चजन्यः) पञ्चजनेभ्यः प्राणापानव्यानोदानसमानरूपेभ्यः पञ्चप्राणेभ्यो हितकरः, (पुरोहितः) योगप्रशिक्षणप्रदानाय सम्मुखं स्थापितश्च भवति। (महागयम्) महाप्राणम्। [प्राणा वै गयाः। श० १४।८।१५।७।] (तम्) योगिराजम् वयम् (ईमहे) योगसिद्धिं याचामहे। [ईमहे इति याच्ञाकर्मा। निघं० ३।१९] ॥२॥

भावार्थः - सिद्धयोगिनां सान्निध्ये योगाभ्यासेन योगसाधने तत्पराणां शिष्याणां योगसाधना सफला जायते ॥२॥

इस भाष्य को एडिट करें
Top