Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1523
ऋषिः - वसूयव आत्रेयाः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

वी꣣ति꣡हो꣢त्रं त्वा कवे द्यु꣣म꣢न्त꣣ꣳ स꣡मि꣢धीमहि । अ꣡ग्ने꣢ बृ꣣ह꣡न्त꣢मध्व꣣रे꣢ ॥१५२३॥

स्वर सहित पद पाठ

वीति꣡हो꣢त्रम् । वी꣣ति꣢ । हो꣣त्रम् । त्वा । कवे । द्युम꣡न्त꣢म् । सम् । इ꣣धीमहि । अ꣡ग्ने꣢꣯ । बृ꣣ह꣡न्त꣢म् । अ꣣ध्वरे꣢ ॥१५२३॥


स्वर रहित मन्त्र

वीतिहोत्रं त्वा कवे द्युमन्तꣳ समिधीमहि । अग्ने बृहन्तमध्वरे ॥१५२३॥


स्वर रहित पद पाठ

वीतिहोत्रम् । वीति । होत्रम् । त्वा । कवे । द्युमन्तम् । सम् । इधीमहि । अग्ने । बृहन्तम् । अध्वरे ॥१५२३॥

सामवेद - मन्त्र संख्या : 1523
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (कवे) क्रान्तदर्शिन् (अग्ने) सर्ववित् सर्वान्तर्यामिन् जगदीश्वर विद्वन् आचार्य वा ! (वीतिहोत्रम्) व्याप्तजगदुत्पत्तियज्ञं व्याप्तविद्यायज्ञं वा, (द्युमन्तम्) तेजस्विनम्, (बृहन्तम्) गुणैर्महान्तम् (त्वा) त्वाम्, वयम् (अध्वरे) उपासनायज्ञे जीवनयज्ञे विद्याध्ययनयज्ञे वा (समिधीमहि) प्रदीपयामः ॥३॥२

भावार्थः - ये परमात्मानमाचार्यं च सेवन्ते ते विद्वांसः सदाचारा गुणवन्तः कर्मशूराश्च सन्तोऽभ्युदयं निःश्रेयसं च लभन्ते ॥३॥ अस्मिन् खण्डेऽग्निहोत्रपरमात्मनृपतियोगिराडाचार्यविषयवर्णनादे- तत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।

इस भाष्य को एडिट करें
Top