Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1536
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
त्वं꣢ जा꣣मि꣡र्जना꣢꣯ना꣣म꣡ग्ने꣢ मि꣣त्रो꣡ अ꣢सि प्रि꣣यः꣢ । स꣢खा꣣ स꣡खि꣢भ्य꣣ ई꣡ड्यः꣢ ॥१५३६॥
स्वर सहित पद पाठत्वम् । जा꣣मिः꣢ । ज꣡ना꣢꣯नाम् । अ꣡ग्ने꣢꣯ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣सि । प्रियः꣢ । स꣡खा꣢꣯ । स । खा꣣ । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । ई꣡ड्यः꣢꣯ ॥१५३६॥
स्वर रहित मन्त्र
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥१५३६॥
स्वर रहित पद पाठ
त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । मि । त्रः । असि । प्रियः । सखा । स । खा । सखिभ्यः । स । खिभ्यः । ईड्यः ॥१५३६॥
सामवेद - मन्त्र संख्या : 1536
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मगुणान् वर्णयति।
पदार्थः -
हे (अग्ने) जगन्नायक परमेश ! (त्वम्) सर्वहितचिन्तकः त्वम् (जनानाम्) जातानां मानवानां मध्ये (जामिः) सहायको बन्धुः (प्रियः मित्रः) प्रियः सखा च (असि) भवसि। (सखिभ्यः) ये त्वया सह सख्यं स्थापयन्ति तेभ्यः (ईड्यः) स्तुत्यः (सखा) सुहृद् भवसि ॥२॥२
भावार्थः - परमेश्वरस्य कश्चित् सहायको नास्ति, प्रत्युत परमेश्वर एव परेषां सहायको बन्धुः प्रियः सुहृच्च जायते ॥२॥
इस भाष्य को एडिट करें