Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1571
ऋषिः - प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति0यविष्ठौ सहसः पुत्रावन्यतरो वा देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

य꣡स्य꣢ त्रि꣣धा꣡त्ववृ꣢꣯तं ब꣣र्हि꣢स्त꣣स्था꣡वस꣢꣯न्दिनम् । आ꣡प꣢श्चि꣣न्नि꣡ द꣢धा प꣣द꣢म् ॥१५७१॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । अ꣡वृ꣢꣯तम् । अ । वृ꣣तम् । बर्हिः꣢ । त꣣स्थौ꣢ । अ꣡स꣢꣯न्दिनम् । अ । स꣣न्दिनम् । आ꣡पः꣢꣯ । चि꣣त् । नि꣢ । द꣣ध । पद꣢म् ॥१५७१॥


स्वर रहित मन्त्र

यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् । आपश्चिन्नि दधा पदम् ॥१५७१॥


स्वर रहित पद पाठ

यस्य । त्रिधातु । त्रि । धातु । अवृतम् । अ । वृतम् । बर्हिः । तस्थौ । असन्दिनम् । अ । सन्दिनम् । आपः । चित् । नि । दध । पदम् ॥१५७१॥

सामवेद - मन्त्र संख्या : 1571
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(यस्य) जगदीश्वरस्य (त्रिधातु) वायुविद्युत्सूर्यरूपैः त्रिभिर्धातुभिर्युक्तम्, (अवृतम्) असंवेष्टितम् (बर्हिः) अन्तरिक्षम्। [बर्हिरित्यन्तरिक्षनाम। निघं० १।३।] (असन्दिनम्) अबद्धम्। [संपूर्वो दो अवखण्डने धातुर्बन्धने दृश्यते।] (तस्थौ) तिष्ठति। यस्मिन् अन्तरिक्षे (आपः चित्) मेघजलानि अपि (पदम्) स्थितिम् (नि दध) निदधति। [नि पूर्वाद् दधातेर्लडर्थे लिटि व्यत्ययेन प्रथमपुरुषस्य स्थाने मध्यमबहुवचनम्, ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५, इति दीर्घः।] हे मनुष्याः ! तस्य महिमानं यूयं जानीत इति वाक्यपूर्तिर्विधेया ॥२॥

भावार्थः - परमेश्वरेण रचितस्यान्तरिक्षादिकस्य महिम्ना परमेश्वरस्यैव महिमा प्रकाशते ॥२॥

इस भाष्य को एडिट करें
Top