Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1574
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

अ꣣स्ये꣡दिन्द्रो꣢꣯ वावृधे꣣ वृ꣢ष्ण्य꣣ꣳश꣢वो꣣ म꣡दे꣢ सु꣣त꣢स्य꣣ वि꣡ष्ण꣢वि । अ꣣द्या꣡ तम꣢꣯स्य महि꣣मा꣡न꣢मा꣣य꣡वोऽनु꣢꣯ ष्टुवन्ति पू꣣र्व꣡था꣢ ॥१५७४॥

स्वर सहित पद पाठ

अ꣣स्य꣡ । इत् । इ꣡न्द्रः꣢꣯ । वा꣣वृधे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । म꣡दे꣢꣯ । सु꣣त꣡स्य꣢ । वि꣡ष्ण꣢꣯वि । अ꣡द्य꣢ । अ꣣ । द्य꣢ । तम् । अ꣣स्य । महिमा꣡न꣢म् । आ꣣य꣡वः꣢ । अ꣡नु꣢꣯ । स्तु꣣वन्ति । पूर्व꣡था꣢ ॥१५७४॥


स्वर रहित मन्त्र

अस्येदिन्द्रो वावृधे वृष्ण्यꣳशवो मदे सुतस्य विष्णवि । अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥१५७४॥


स्वर रहित पद पाठ

अस्य । इत् । इन्द्रः । वावृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि । अद्य । अ । द्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वथा ॥१५७४॥

सामवेद - मन्त्र संख्या : 1574
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(इन्द्रः) विद्यैश्वर्यवान् आचार्यः (अस्य) शिष्यस्य (वृष्ण्यम्) वृषा आत्मा तत्र भवम् (शवः) बलम् (इत्) निश्चयेन (वावृधे) वर्द्धयति। स शिष्यः (सुतस्य) प्राप्तस्य ज्ञानस्य (विष्णवि२) व्यापके (मदे) आनन्दे वर्धते (अस्य) इन्द्रस्य आचार्यस्य (तम् महिमानम्) तत् महत्त्वम् (आयवः) मनुष्याः (पूर्वथा) पूर्वस्मिन् काल इव। [अत्र ‘प्रत्नपूर्व- विश्वेमात्थाल् छन्दसि’ अ० ५।३।१११ इति इवार्थे थाल् प्रत्ययः।] (अद्य) अद्यापि। [संहितायां निपातत्वाद् दीर्घः] (अनुष्टुवन्ति) प्रशंसन्ति ॥२॥३ अत्रोपमालङ्कारः ॥२॥

भावार्थः - आचार्यः शिष्यस्य यदात्मबलं वर्द्धयति तत् तस्यापूर्वो निधिः ॥२॥

इस भाष्य को एडिट करें
Top