Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1582
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

त्वं꣢ पु꣣रू꣢ स꣣ह꣡स्रा꣢णि श꣣ता꣡नि꣢ च यू꣣था꣢ दा꣣ना꣡य꣢ मꣳहसे । आ꣡ पु꣢रन्द꣣रं꣡ च꣢कृम꣣ वि꣡प्र꣢वचस꣣ इ꣢न्द्रं꣣ गा꣢य꣣न्तो꣡ऽव꣢से ॥१५८२॥

स्वर सहित पद पाठ

त्व꣢म् । पु꣣रु꣢ । स꣣ह꣡स्रा꣢णि । श꣣ता꣡नि꣢ । च꣣ । यूथा꣢ । दा꣣ना꣡य꣢ । म꣣ꣳहसे । आ꣢ । पु꣣रन्दर꣢म् । पु꣣रम् । दर꣢म् । च꣣कृम । वि꣡प्र꣢꣯वचसः । वि꣡प्र꣢꣯ । व꣣चसः । इ꣡न्द्र꣢꣯म् । गा꣡य꣢꣯न्तः । अ꣡व꣢꣯से ॥१५८२॥


स्वर रहित मन्त्र

त्वं पुरू सहस्राणि शतानि च यूथा दानाय मꣳहसे । आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥१५८२॥


स्वर रहित पद पाठ

त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मꣳहसे । आ । पुरन्दरम् । पुरम् । दरम् । चकृम । विप्रवचसः । विप्र । वचसः । इन्द्रम् । गायन्तः । अवसे ॥१५८२॥

सामवेद - मन्त्र संख्या : 1582
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे इन्द्र ! हे परमैश्वर्यशालिन् परमात्मदेव ! (त्वम्) परमदानी त्वम् (पुरू) पुरूणि बहूनि (सहस्राणि) सहस्र-संख्यकानि, (शतानि च) शत-सहस्राणि च, लक्षसंख्यकानि इत्यर्थः (यूथा) गोयूथानि अध्यात्मप्रकाशसमूहान् (दानाय) अन्येभ्यः प्रदानाय (मंहसे) योगाभ्यासिभ्यः अस्मभ्यम् ददासि। [महतिर्दानकर्मा। निघं० ३।२०।] (विप्रवचसः) प्राज्ञवचनाः वयम् (गायन्तः) स्तुतिं कीर्तयन्तः (अवसे) रक्षार्थम् (पुरन्दरम्) विपत्पुरीणां विदारयितारम् (इन्द्रम्) वीरं त्वाम् (आ चकृम) स्वकीयं सखायं कुर्मः ॥२॥

भावार्थः - निरन्तरं योगाभ्याससाधनया परमात्मध्यानेन प्रणवजपादिना चानन्तप्रकाशसमूहाः पुरतः समायान्ति येषां चाकचक्येन चमत्कृतः साधकः परमां स्थितिं लभते ॥२॥

इस भाष्य को एडिट करें
Top