Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1626
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - विष्णुः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
7

प्र꣡ तत्ते꣢꣯ अ꣣द्य꣡ शि꣢पिविष्ट ह꣣व्य꣢म꣣र्यः꣡ श꣢ꣳसामि व꣣यु꣡ना꣢नि वि꣣द्वा꣢न् । तं꣡ त्वा꣢ गृणामि त꣣व꣢स꣣म꣡त꣢व्या꣣न्क्ष꣡य꣢न्तम꣣स्य꣡ रज꣢꣯सः परा꣣के꣢ ॥१६२६॥

स्वर सहित पद पाठ

प्र । तत् । ते꣣ । अद्य꣢ । अ꣣ । द्य꣢ । शि꣣पिविष्ट । शिपि । विष्ट । हव्य꣢म् । अ꣣र्यः꣢ । श꣣ꣳसामि । व꣡युना꣢नि । वि꣣द्वा꣢न् । तम् । त्वा꣣ । गृणामि । तव꣡स꣢म् । अ꣡त꣢꣯व्यान् । अ । त꣣व्यान् । क्ष꣡य꣢꣯न्तम् । अ꣣स्य꣢ । र꣡ज꣢꣯सः । प꣣राके꣢ ॥१६२६॥


स्वर रहित मन्त्र

प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शꣳसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥१६२६॥


स्वर रहित पद पाठ

प्र । तत् । ते । अद्य । अ । द्य । शिपिविष्ट । शिपि । विष्ट । हव्यम् । अर्यः । शꣳसामि । वयुनानि । विद्वान् । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । अ । तव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥१६२६॥

सामवेद - मन्त्र संख्या : 1626
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (शिपिविष्ट) तेजःकिरणैरावृत विष्णो सर्वव्यापक जगदीश! (अर्यः) स्तुतीनामीश्वरः। [अर्य इतीश्वरनाम। निघं० २।२२।] (वयुनानि विद्वान्) कर्तव्यकर्माणि जानानः अहम् (अद्य) अस्मिन् दिने (ते) तव (तत्) प्रसिद्धम् (हव्यम्) दानम् (प्र शंसामि) प्रकर्षेण स्तौमि। (अतव्यान्) अतवीयान्, अवृद्धतरः अहम् (तवसम्) प्रवृद्धम्, (अस्य रजसः) अस्य रजोगुणस्य(पराके) दूरे (क्षयन्तम्) क्षियन्तं निवसन्तम् (तम्) प्रसिद्धम्(त्वा) त्वाम्, (गृणामि) स्तौमि ॥२॥

भावार्थः - अल्पशक्तिर्मानवो महाशक्तेः परमात्मनो गुणानां स्मरणेन निरभिमानो भूत्वा महान्ति कार्याणि कर्तुं स्वात्मनि बलं सञ्चिनुयात् ॥२॥

इस भाष्य को एडिट करें
Top