Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1629
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रवायू
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
इ꣡न्द्र꣢श्च वायवेषा꣣ꣳ सो꣡मा꣢नां पी꣣ति꣡म꣢र्हथः । यु꣣वा꣡ꣳ हि यन्तीन्द꣢꣯वो नि꣣म्न꣢꣫मापो꣣ न꣢ स꣣꣬ध्र्य꣢꣯क् ॥१६२९॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । च꣣ । वा꣡यो꣢꣯ । एषाम् । सो꣡मा꣢꣯नाम् । पी꣣ति꣢म् । अ꣣र्हथः । युवा꣢म् । हि । य꣡न्ति꣢꣯ । इ꣡न्द꣢꣯वः । नि꣣म्न꣢म् । आ꣡पः꣢꣯ । न । स꣣꣬ध्र्य꣢क् । स꣣ । ध्र्य꣣꣬क् ॥१६२९॥
स्वर रहित मन्त्र
इन्द्रश्च वायवेषाꣳ सोमानां पीतिमर्हथः । युवाꣳ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥१६२९॥
स्वर रहित पद पाठ
इन्द्रः । च । वायो । एषाम् । सोमानाम् । पीतिम् । अर्हथः । युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् । स । ध्र्यक् ॥१६२९॥
सामवेद - मन्त्र संख्या : 1629
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथेन्द्रवायुनाम्ना जीवात्मप्राणयोः साहचर्यमाह।
पदार्थः -
हे (वायो) प्राण ! त्वम् (इन्द्रः च) जीवात्मा च, युवाम् (एषां सोमानाम्) एतेषाम् शान्तरसानाम् (पीतिम् अर्हथः) पानाय योग्यौ भवथः। (युवाम् हि) युवां खलु (इन्दवः) प्रकाशपूर्णाः शान्तरसाः (सध्र्यक्) युगपत् (यन्ति) प्राप्नुवन्ति। कथमिव ? (आपः न) उदकानि यथा (निम्नम्) नीचीनं भूभागं गच्छन्ति तद्वत् ॥२॥२ अत्रोपमालङ्कारः ॥२॥
भावार्थः - मनुष्यस्यात्मा प्राणायामेन योगसाधनया च परमेश्वरेण सख्यं संस्थाप्य ततो मधुरं शान्तरसं प्राप्तुं प्रभवति ॥२॥
इस भाष्य को एडिट करें