Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1633
ऋषिः - रेभसूनू काश्यपौ
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
तं꣡ गाथ꣢꣯या पुरा꣣ण्या꣡ पु꣢ना꣣न꣢म꣣꣬भ्य꣢꣯नूषत । उ꣣तो꣡ कृ꣢पन्त धी꣣त꣡यो꣢ दे꣣वा꣢नां꣣ ना꣢म꣣ बि꣡भ्र꣢तीः ॥१६३३॥
स्वर सहित पद पाठतम् । गा꣡थ꣢꣯या । पु꣡राण्या꣢ । पु꣣नान꣢म् । अ꣣भि꣢ । अ꣣नूषत । उत꣢ । उ꣣ । कृपन्त । धीत꣡यः꣢ । दे꣣वा꣡ना꣢म् । ना꣡म꣢꣯ । बि꣡भ्र꣢꣯तीः ॥१६३३॥
स्वर रहित मन्त्र
तं गाथया पुराण्या पुनानमभ्यनूषत । उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥१६३३॥
स्वर रहित पद पाठ
तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत । उत । उ । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥१६३३॥
सामवेद - मन्त्र संख्या : 1633
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेशस्तुतिं तत्फलं चाह।
पदार्थः -
(पुनानम्) पवित्रयन्तम् (तम्) सोमं शुभगुणप्रेरकं परमात्मानम्, स्तोतारः (पुराण्या) सनातन्या (गाथया) वेदवाचा। [गाथेति वाङ्नाम। निघं० १।११।] (अभ्यनूषत)अभिष्टुवन्ति। (उत उ) अपि च (नाम) परमात्मानं प्रति नमनम् (बिभ्रतीः) धारयन्त्यः (देवानाम्) विदुषाम् (धीतयः)प्रज्ञाः क्रियाश्च (कृपन्त) शक्तिमत्यो जायन्ते। [कृपू सामर्थ्ये, भ्वादिः। ‘कृपो रो लः’ अ० ८।२।१८ इति न प्रवर्तते, छन्दसि सर्वेषां विधीनां वैकल्पिकत्वात्] ॥३॥
भावार्थः - परमात्मस्तुत्या स्तोतॄणां वाचः प्रज्ञाः क्रियाश्च बलवत्यो भूत्वा जीवने तान् सफलयन्ति ॥३॥
इस भाष्य को एडिट करें