Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1635
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
स꣡ घा꣢ नः सू꣣नुः꣡ शव꣢꣯सा पृ꣣थु꣡प्र꣢गामा सु꣣शे꣡वः꣢ । मी꣣ढ्वा꣢ꣳ अ꣣स्मा꣡कं꣢ बभूयात् ॥१६३५॥
स्वर सहित पद पाठसः꣢ । घ꣣ । नः । सूनुः꣢ । श꣡व꣢꣯सा । पृ꣣थु꣡प्र꣢गामा । पृ꣣थु꣢ । प्र꣣गामा । सुशे꣡वः꣢ । सु꣣ । शे꣡वः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣स्मा꣡क꣢म् । ब꣣भूयात् ॥१६३५॥
स्वर रहित मन्त्र
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मीढ्वाꣳ अस्माकं बभूयात् ॥१६३५॥
स्वर रहित पद पाठ
सः । घ । नः । सूनुः । शवसा । पृथुप्रगामा । पृथु । प्रगामा । सुशेवः । सु । शेवः । मीढ्वान् । अस्माकम् । बभूयात् ॥१६३५॥
सामवेद - मन्त्र संख्या : 1635
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः परमात्माचार्ययोर्विषय उच्यते।
पदार्थः -
(स घ) स खलु। [संहितायां घा इत्यत्र ‘ऋचि तुनुघ०। अ० ६।३।१३३’ इत्यनेन दीर्घः।] (सूनुः) शुभगुणकर्मविद्यादिप्रेरकः।[षू प्रेरणे इत्यस्मादौणादिको नुः प्रत्ययः।] (पृथुप्रगामा) पृथुः विस्तीर्णः प्रगामा प्रकृष्टः कर्तव्यमार्गो यस्मात् सः, विशालशुभकर्तव्यमार्गोपदेशकः। [बहुव्रीहौ पूर्वपदप्रकृतिस्वरः।] (सुशेवः) शोभनः शेवः सुखं यस्मात् सः परमेश्वर आचार्यो वा। [शेवमिति सुखनामसु पठितम्। निघं० ३।६। ‘इण्शीभ्यां वन्’ उ० १।१५० अनेन शीङ् धातोः वन् प्रत्ययः।] (नः) अस्माकम् (मीढ्वान्) विद्याधनादीनां वृष्टिभिः सेक्ता (बभूयात्) भवेत्। [अत्र ‘वा छन्दसि सर्वे विधयो भवन्ति’ इति नियमात् लिङि लिड्वत् कार्यम्] ॥२॥२
भावार्थः - सूपासितः परमेश्वरः सुसेवित आचार्यश्च विद्याशुभगुणकर्माद्युप- देशेन जनान् सुखयतः ॥२॥
इस भाष्य को एडिट करें