Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1697
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
5
दा꣣ना꣢ मृ꣣गो꣡ न वा꣢꣯र꣣णः꣡ पु꣢रु꣣त्रा꣢ च꣣र꣡थं꣢ दधे । न꣡ कि꣢ष्ट्वा꣣ नि꣡ य꣢म꣣दा꣢ सु꣣ते꣡ ग꣢मो म꣣हा꣡ꣳश्च꣢र꣣स्यो꣡ज꣢सा ॥१६९७॥
स्वर सहित पद पाठदा꣣ना꣢ । मृ꣣गः꣢ । न । वा꣣रणः꣢ । पु꣣रुत्रा꣢ । च꣣र꣡थ꣢म् । द꣣धे । न꣢ । किः꣣ । त्वा । नि꣢ । य꣣मत् । आ꣢ । सु꣣ते꣢ । ग꣣मः । महा꣢न् । च꣣रसि । ओ꣡ज꣢꣯सा ॥१६९७॥
स्वर रहित मन्त्र
दाना मृगो न वारणः पुरुत्रा चरथं दधे । न किष्ट्वा नि यमदा सुते गमो महाꣳश्चरस्योजसा ॥१६९७॥
स्वर रहित पद पाठ
दाना । मृगः । न । वारणः । पुरुत्रा । चरथम् । दधे । न । किः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥१६९७॥
सामवेद - मन्त्र संख्या : 1697
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 6; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 6; मन्त्र » 2
Acknowledgment
विषयः - अथ जगदीश्वरं वर्णयति।
पदार्थः -
(वारणः) गजः (मृगः) पशुः (न) यथा (चरथम्) गण्डस्थलयोः संचरणशीलम् (दाना) दानं मदजलम् (दधे) धारयति, तथा (वारणः) विपन्निवारकः (मृगः) सज्जनानामन्वेष्टा इन्द्रः जगदीश्वरः (पुरुत्रा) बहुम् [‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्’। अ० ५।४।५६ इति द्वितीयार्थे त्रा प्रत्ययः।] (चरथम्) संचरणशीलं (दाना) आनन्दस्य दानम् (दधे) धारयति। हे इन्द्र जगदीश्वर ! त्वम् (सुते) अस्माकं भक्तिरसे अभिषुते सति (आ गमः) आगच्छ। (त्वा) आगच्छन्तं त्वाम् (न किः) न कोऽपि (नि यमत्) नियच्छतु, निवारयतु। (महान्) महिमवान् त्वम् (ओजसा) प्रतापेन साकम् (चरसि) सर्वत्र व्याप्नोषि ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
भावार्थः - यथा गजो गण्डलस्थलयोर्मदजलं प्रवाहयति तथा परमेश्वर उपासकान् प्रत्यानन्दरसं स्रावयति ॥२॥
इस भाष्य को एडिट करें