Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1700
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
प꣡व꣢माना दि꣣व꣢꣫स्पर्य꣣न्त꣡रि꣢क्षादसृक्षत । पृ꣣थिव्या꣢꣫ अधि꣣ सा꣡न꣢वि ॥१७००॥
स्वर सहित पद पाठप꣡व꣢꣯मानाः । दि꣣वः꣢ । प꣡रि꣢꣯ । अ꣣न्त꣡रि꣢क्षात् । अ꣣सृक्षत । पृथिव्याः꣣ । अ꣡धि꣢꣯ । सा꣡न꣢꣯वि ॥१७००॥
स्वर रहित मन्त्र
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत । पृथिव्या अधि सानवि ॥१७००॥
स्वर रहित पद पाठ
पवमानाः । दिवः । परि । अन्तरिक्षात् । असृक्षत । पृथिव्याः । अधि । सानवि ॥१७००॥
सामवेद - मन्त्र संख्या : 1700
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ सूर्यकिरणानामुपकारवर्णनमुखेन भगवदुपकारा वर्ण्यन्ते।
पदार्थः -
परमात्मना सृष्टाः (पवमानाः) पवित्रतासम्पादकाः सूर्यरश्मयः (दिवः परि) द्युलोकात् (अन्तरिक्षात्) मध्यलोकाच्च (पृथिव्याः) भूमेः (सानवि अधि) सानुप्रदेशे(असृक्षत) सूर्यतापं मेघजलं च वर्षन्ति ॥२॥
भावार्थः - यदि सूर्यो न भवेत् तर्हि भूमौ प्रकाशस्तापो वृष्टिर्ऋत्वादिनिर्माणं किमपि न भवेत्, सर्वत्र घोरं तमो व्याप्नुयात्। एतादृशोऽद्भुतः सूर्यः परमात्मनैव रचित इति तस्यैव स महिमा ॥२॥
इस भाष्य को एडिट करें