Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1719
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
5
वृ꣣त्रखादो꣡ व꣢लꣳ रु꣣जः꣢ पु꣣रां꣢ द꣣र्मो꣢ अ꣣पा꣢म꣣जः꣢ । स्था꣢ता꣣ र꣡थ꣢स्य꣣ ह꣡र्यो꣢रभिस्व꣣र꣡ इन्द्रो꣢꣯ दृ꣣ढा꣡ चि꣢दारु꣣जः꣢ ॥१७१९॥
स्वर सहित पद पाठवृ꣣त्रखादः꣢ । वृ꣣त्र । खादः꣢ । व꣣लꣳरुजः꣢ । व꣣लम् । रुजः꣢ । पु꣣रा꣢म् । द꣣र्मः꣢ । अ꣣पा꣢म् । अ꣣जः꣢ । स्था꣡ता꣢꣯ । र꣡थ꣢꣯स्य । ह꣡र्योः꣢꣯ । अ꣣भिस्वरे꣢ । अ꣣भि । स्वरे꣢ । इ꣡न्द्रः꣢꣯ । दृ꣣ढा꣢ । चि꣣त् । आरुजः꣢ । आ꣣ । रुजः꣢ ॥१७१९॥
स्वर रहित मन्त्र
वृत्रखादो वलꣳ रुजः पुरां दर्मो अपामजः । स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥१७१९॥
स्वर रहित पद पाठ
वृत्रखादः । वृत्र । खादः । वलꣳरुजः । वलम् । रुजः । पुराम् । दर्मः । अपाम् । अजः । स्थाता । रथस्य । हर्योः । अभिस्वरे । अभि । स्वरे । इन्द्रः । दृढा । चित् । आरुजः । आ । रुजः ॥१७१९॥
सामवेद - मन्त्र संख्या : 1719
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ जीवात्मनः कर्त्तव्यमाह।
पदार्थः -
(इन्द्रः) मनुष्यस्यात्मा (वृत्रखादः) पापभक्षकः, (वलंरुजः) धर्माच्छादकस्य कामक्रोधादेः भङ्क्ता, (पुरां दर्मः) शत्रुनगरीणां विदारकः, (अपाम् अजः) कर्मणां गतिप्रदाता, (हर्योः) ज्ञानेन्द्रियकर्मेन्द्रियरूपयोः अश्वयोः (रथस्य) देहरथस्य (स्थाता) अधिष्ठाता, (अभिस्वरे) देवासुरसंग्रामे च (दृढा चित्) दृढान्यपि विघ्नादीनि (आरुजः) आमर्दयिता भवेत् ॥२॥२
भावार्थः - मनुष्याः स्वात्मशक्तिं विभाव्य तां प्रयुज्य सर्वा बाधा उद्धूयाभ्युदयनिःश्रेयसरूपं लक्ष्यं प्राप्नुवन्तु ॥२॥
इस भाष्य को एडिट करें