Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1718
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
3

आ꣢ म꣣न्द्रै꣡रि꣢न्द्र꣣ ह꣡रि꣢भिर्या꣣हि꣢ म꣣यू꣡र꣢रोमभिः । मा꣢ त्वा꣣ के꣢ चि꣣न्नि꣡ ये꣢मु꣣रि꣢꣫न्न पा꣣शि꣢꣫नोऽति꣣ ध꣡न्वे꣢व꣣ ता꣡ꣳ इ꣢हि ॥१७१८॥

स्वर सहित पद पाठ

आ꣢ । म꣣न्द्रैः꣢ । इ꣣न्द्र । ह꣡रि꣢꣯भिः । या꣣हि꣢ । म꣣यू꣡र꣢रोमभिः । म꣣यू꣡र꣢ । रो꣣मभिः । मा꣢ । त्वा꣣ । के꣢ । चि꣣त् । नि꣢ । ये꣣मुः । इ꣢त् । न । पा꣣शि꣡नः꣢ । अ꣡ति꣢꣯ । ध꣡न्व꣢꣯ । इ꣣व । ता꣢न् । इ꣣हि ॥१७१८॥


स्वर रहित मन्त्र

आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥१७१८॥


स्वर रहित पद पाठ

आ । मन्द्रैः । इन्द्र । हरिभिः । याहि । मयूररोमभिः । मयूर । रोमभिः । मा । त्वा । के । चित् । नि । येमुः । इत् । न । पाशिनः । अति । धन्व । इव । तान् । इहि ॥१७१८॥

सामवेद - मन्त्र संख्या : 1718
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (मन्द्रैः) तृप्तिप्रदैः (मयूररोमभिः) मयूरस्य बर्हिणः रोमाणीव रोमाणि विषयग्रहणसामर्थ्यानि येषां तैः। [रुङ् गतिरेषणयोः, भ्वादिः, ततो मनिन् प्रत्ययः। रवन्ते विषयान् प्रति गच्छन्तीति रोमाणि विषयग्रहणसामर्थ्यानि।] (हरिभिः) मनोबुद्धिज्ञानेन्द्रियकर्मेन्द्रियैः सह (आयाहि) ज्ञानक्षेत्रं कर्मक्षेत्रं च आगच्छ। आगन्तुमनसं (त्वा) त्वाम् (केचित्) केऽपि बाधकाः शत्रवो विघ्ना वा (मा नियेमुः) नैव उपरुन्धन्तु, (पाशिनः) पाशपाणयो व्याधादयः (इत् न) गन्तारं खगादिकं यथा नियच्छन्ति। त्वम् (धन्वा इव) धनुर्धर इव (तान्) बाधकान् (अति इहि) अतिक्रामस्व ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थः - मनुष्याणामिदं योग्यं यत्ते स्वान्तरात्मानमुद्बोध्य बाधकान् शत्रून् प्रत्यूहान् वा पराजित्य स्वोन्नतिं कुर्युः ॥१॥

इस भाष्य को एडिट करें
Top