Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1718
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
39
आ꣢ म꣣न्द्रै꣡रि꣢न्द्र꣣ ह꣡रि꣢भिर्या꣣हि꣢ म꣣यू꣡र꣢रोमभिः । मा꣢ त्वा꣣ के꣢ चि꣣न्नि꣡ ये꣢मु꣣रि꣢꣫न्न पा꣣शि꣢꣫नोऽति꣣ ध꣡न्वे꣢व꣣ ता꣡ꣳ इ꣢हि ॥१७१८॥
स्वर सहित पद पाठआ꣢ । म꣣न्द्रैः꣢ । इ꣣न्द्र । ह꣡रि꣢꣯भिः । या꣣हि꣢ । म꣣यू꣡र꣢रोमभिः । म꣣यू꣡र꣢ । रो꣣मभिः । मा꣢ । त्वा꣣ । के꣢ । चि꣣त् । नि꣢ । ये꣣मुः । इ꣢त् । न । पा꣣शि꣡नः꣢ । अ꣡ति꣢꣯ । ध꣡न्व꣢꣯ । इ꣣व । ता꣢न् । इ꣣हि ॥१७१८॥
स्वर रहित मन्त्र
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥१७१८॥
स्वर रहित पद पाठ
आ । मन्द्रैः । इन्द्र । हरिभिः । याहि । मयूररोमभिः । मयूर । रोमभिः । मा । त्वा । के । चित् । नि । येमुः । इत् । न । पाशिनः । अति । धन्व । इव । तान् । इहि ॥१७१८॥
सामवेद - मन्त्र संख्या : 1718
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २४६ क्रमाङ्क पर परमात्मा और राजा के आह्वान के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा को उद्बोधन देते हैं।
पदार्थ
हे (इन्द्र) मेरे अन्तरात्मन् ! तू (मन्द्रैः) तृप्ति देनेवाले, (मयूररोमभिः) मोरों के रोमों के समान आकर्षक जिनके रोम अर्थात् विषय-ग्रहण सामर्थ्य हैं, ऐसे (हरिभिः) मन, बुद्धि, ज्ञानेन्द्रिय एवं कर्मेन्द्रियों के साथ (आयाहि) आ, अर्थात् ज्ञानक्षेत्र और कर्मक्षेत्र में उतर। आने की इच्छावाले (त्वा) तुझे (केचित्) कोई भी बाधक शत्रु वा विघ्न (मा नियेमुः) रोक न सकें, (पाशिनः) जाल हाथ में लिए व्याध आदि (इत् न) जैसे गतिशील पक्षी आदि को जाल में रोक लेते हैं। तू (धन्वा इव) धनुर्धारी के समान (तान्) उन बाधकों को (अति इहि) लाँघ जा ॥१॥ यहाँ उपमालङ्कार है ॥१॥
भावार्थ
मनुष्यों को यह योग्य है कि वे अपने अन्तरात्मा को उद्बोधन देकर बाधक शत्रुओं वा विघ्नों को पराजित करके अपनी उन्नति करें ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २४६)
विशेष
ऋषिः—विश्वामित्रः (सब का मित्र और सब जिसके मित्र हों ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
विषय
रेगिस्तान का लाँघना
पदार्थ
मन्त्र संख्या २४६ पर इसका विचार हो चुका है। सरलार्थ यह हैप्रभु कहते हैं—हे (इन्द्र)=जीवात्मन्! (मन्द्रैः) = आह्लादमय (मयूररोमभिः) = दुष्टवृत्तियों के नाशक प्रभुवाचक शब्दों का उच्चारण करनेवाली (हरिः) = हरणशील चित्तवृत्तियों से (आयाहि) = तू मेरे समीप आ। (त्वा) = तुझे (केचित्) = ये कोई भी विषय (मा नियेमुः) = मत रोक लें । (इत्) = निश्चय से (पाशिनः न) = ये विषय पाशवालों की भाँति हैं, ये तुझे बाँध लेंगे । तू (तान्) = इन विषयों को (धन्वा इव) = मरुस्थल की भाँति (अति इहि) = लाँघ जा । रेगिस्तान के मृगतृष्णा के दृश्य की भाँति ये आकर्षक हैं, परन्तु कभी प्यास को बुझानेवाले नहीं । जो इनमें फँसता नहीं वही 'विश्वामित्र'=सभी का मित्र बन पाता है, इनमें फँसनेवाला तो 'विषयमित्र' हो जाता है ।
भावार्थ
हम आह्लादमयी प्रभु-नामोच्चारण करनेवाली चित्तवृत्तियों से प्रभु को प्राप्त करनेवाले बनें ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ २४६ ] पृ० १२६।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः–१ विरूप आंङ्गिरसः। २, १८ अवत्सारः। ३ विश्वामित्रः। ४ देवातिथिः काण्वः। ५, ८, ९, १६ गोतमो राहूगणः। ६ वामदेवः। ७ प्रस्कण्वः काण्वः। १० वसुश्रुत आत्रेयः। ११ सत्यश्रवा आत्रेयः। १२ अवस्युरात्रेयः। १३ बुधगविष्ठिरावात्रेयौ। १४ कुत्स आङ्गिरसः। १५ अत्रिः। १७ दीर्घतमा औचथ्पः। देवता—१, १०, १३ अग्निः। २, १८ पवमानः सोमः। ३-५ इन्द्रः। ६, ८, ११, १४, १६ उषाः। ७, ९, १२, १५, १७ अश्विनौ॥ छन्दः—१, २, ६, ७, १८ गायत्री। ३, ५ बृहती। ४ प्रागाथम्। ८,९ उष्णिक्। १०-१२ पङ्क्तिः। १३-१५ त्रिष्टुप्। १६, १७ जगती॥ स्वरः—१, २, ७, १८ षड्जः। ३, ४, ५ मध्यमः। ८,९ ऋषभः। १०-१२ पञ्चमः। १३-१५ धैवतः। १६, १७ निषादः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २४६ क्रमाङ्के परमात्मनृपत्योराह्वानविषये व्याख्याता। अत्र जीवात्मा समुद्बोध्यते।
पदार्थः
हे (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (मन्द्रैः) तृप्तिप्रदैः (मयूररोमभिः) मयूरस्य बर्हिणः रोमाणीव रोमाणि विषयग्रहणसामर्थ्यानि येषां तैः। [रुङ् गतिरेषणयोः, भ्वादिः, ततो मनिन् प्रत्ययः। रवन्ते विषयान् प्रति गच्छन्तीति रोमाणि विषयग्रहणसामर्थ्यानि।] (हरिभिः) मनोबुद्धिज्ञानेन्द्रियकर्मेन्द्रियैः सह (आयाहि) ज्ञानक्षेत्रं कर्मक्षेत्रं च आगच्छ। आगन्तुमनसं (त्वा) त्वाम् (केचित्) केऽपि बाधकाः शत्रवो विघ्ना वा (मा नियेमुः) नैव उपरुन्धन्तु, (पाशिनः) पाशपाणयो व्याधादयः (इत् न) गन्तारं खगादिकं यथा नियच्छन्ति। त्वम् (धन्वा इव) धनुर्धर इव (तान्) बाधकान् (अति इहि) अतिक्रामस्व ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः
मनुष्याणामिदं योग्यं यत्ते स्वान्तरात्मानमुद्बोध्य बाधकान् शत्रून् प्रत्यूहान् वा पराजित्य स्वोन्नतिं कुर्युः ॥१॥
इंग्लिश (2)
Meaning
Come, O Sun, with delightful rays, like the multicoloured peacock's plumes. None can check thy course. Thou overcomest the forces of darkness, as a fowler captures the bird, or an archer subdues the foe!
Meaning
Indra, lord of honour and excellence, come by the rays of light, beautiful and colourful as the feathers of the peacock. May none, as fowlers ensnare birds, catch you. Out skirt the fowlers as a rainbow and come. (Rg. 3-45-1)
गुजराती (1)
पदार्थ
પદાર્થ : (इन्द्र) હે પરમૈશ્વર્યવાન પરમાત્મન્ ! તું (मयूररोमभिः मन्द्रैः हरिभिः) મોરના રોમ - રુંવાટાં સમાન સુંદર પોતાની રશ્મિઓ-જ્ઞાન જ્યોતિઓ દ્વારા જે તારા સ્વરૂપને પ્રદર્શિત કરતી તને અમારા સુધી લાવનારી અને અમને તારા સુધી પહોંચાડનારી છે તેના દ્વારા (आयाहि) સમગ્ર રૂપથી અમને પ્રાપ્ત થાય. (केचित्) કોઈ બીજા (त्वा मा नियेमुः इत्) તને અવરોધ કરે નહિ-રોકે નહિ (पाशिनः न) બાંધનારા શિકારીની સમાન (धन्व इव तान् अतीहि) અથવા એ બાધક વચ્ચે આવે તો તેને મરુ દેશોની માફક અતિક્રમણ કરીને - ઓળંગીને પ્રાપ્ત થાય. (૪)
भावार्थ
ભાવાર્થ : હે પરમાત્મન્ ! તું મારે પક્ષીની ચમક-દમક સુંદર રોમ-રુવાટાં સમાન મનનોહક જ્ઞાન રશ્મિઓ જ્ઞાન જ્યોતિઓ જે તારા સ્વરૂપને પ્રદર્શિત કરતી તને અમારા સુધી લાવનારી અને અમને તારા સુધી પહોંચાડનારી આકર્ષિત કરનારી છે, તેના દ્વારા તું સમગ્ર રૂપથી પ્રાપ્ત થા.
પરમાત્મન્ ! તારા આગમનને રોકનાર કોઈ દોષ અમારી અંદર ઉત્પન્ન ન થાય, જે અમારી સદ્વૃત્તિઓને શિકારીની સમાન રોકીને તને અમારા સુધી પહોંચાડવામાં બાધક બને, અમારાથી અન્યો દ્વારા પ્રકટ કરેલ ખોટા દોષોને તું મરુ પ્રદેશની સમાન સૂકા અને નીરસ માનીને તેને ઓળંગીને પ્રાપ્ત થા. (૪)
मराठी (1)
भावार्थ
माणसांनी आपल्या अंतरात्म्याला उद्बोधन करून बाधक शत्रू किंवा विघ्नांना पराजित करून आपली उन्नती करावी. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal