Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1754
ऋषिः - अत्रिर्भौमः
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
2
उ꣣ता꣡ या꣢तꣳ संग꣣वे꣢ प्रा꣣त꣡रह्नो꣢꣯ म꣣ध्य꣡न्दि꣢न꣣ उ꣡दि꣢ता꣣ सू꣡र्य꣢स्य । दि꣢वा꣣ न꣢क्त꣣म꣡व꣢सा꣣ श꣡न्त꣢मेन꣣ ने꣡दानीं꣢꣯ पी꣣ति꣢र꣣श्वि꣡ना त꣢꣯तान ॥१७५४॥
स्वर सहित पद पाठउत꣢ । आ । या꣣तम् । संगवे꣢ । स꣣म् । गवे꣢ । प्रा꣣तः꣢ । अ꣡ह्नः꣢꣯ । अ । ह्नः꣣ । मध्य꣡न्दि꣢ने । उ꣡दि꣢꣯ता । उत् । इ꣣ता । सू꣡र्य꣢꣯स्य । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । अ꣡व꣢꣯सा । श꣡न्त꣢꣯मेन । न । इ꣣दा꣡नी꣢म् । पी꣣तिः꣢ । अ꣣श्वि꣡ना꣢ । आ । त꣣तान ॥१७५४॥
स्वर रहित मन्त्र
उता यातꣳ संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य । दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥१७५४॥
स्वर रहित पद पाठ
उत । आ । यातम् । संगवे । सम् । गवे । प्रातः । अह्नः । अ । ह्नः । मध्यन्दिने । उदिता । उत् । इता । सूर्यस्य । दिवा । नक्तम् । अवसा । शन्तमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥१७५४॥
सामवेद - मन्त्र संख्या : 1754
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि प्राणापानयोर्विषयमाह।
पदार्थः -
हे (अश्विना) अश्विनौ प्राणापानौ ! युवाम् (अह्नः) दिवसस्य (सङ्गवे) संगच्छन्ते गावो यस्मिन् दोहनार्थं स संगवः रात्रेः परभागकालो ब्राह्ममुहूर्तं वा तस्मिन्, (प्रातः) प्रातःकाले, (मध्यन्दिने) मध्याह्ने (उत) अपि च (सूर्यस्य) आदित्यस्य (उदिता) उदितौ अस्तमनकाले, (दिवा) दिने, (नक्तम्) रात्रौ च (शन्तमेन) सुखयितृतमेन (अवसा) रक्षणेन (आयातम्) गमनागमने कुरुतम्। (इदानीम्) अधुना (पीतिः) मृत्युः। [पीयतिर्हिंसाकर्मा। निरु० ४।२५।] (न आ ततान) स्वपाशं न विस्तारयेत्, नास्मान् हन्यादिति भावः। [तनु विस्तारे, विध्यर्थे लिट्] ॥३॥२
भावार्थः - विधिपूर्वकं प्रातः सायं च कृतः प्राणायामो दिवानिशं सर्वेष्वेव कालेषु कष्टान्मृत्योश्च प्राणायामिनं त्रायते ॥३॥ अस्मिन् खण्डे यज्ञाग्नेः परमात्मन उपास्योपासकयोरुषस- आध्यात्मिक्याः प्रभाया रात्र्युषसोरपरापराविद्ययोः प्राणापानयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें