Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1762
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣भि꣢ प्रि꣣या꣢णि꣣ का꣢व्या꣣ वि꣢श्वा꣣ च꣡क्षा꣢णो अर्षति । ह꣡रि꣢स्तुञ्जा꣣न꣡ आयु꣢꣯धा ॥१७६२॥
स्वर सहित पद पाठअ꣣भि꣢ । प्रि꣣या꣡णि꣢ । का꣡व्या꣢꣯ । वि꣡श्वा꣢꣯ । च꣡क्षा꣢꣯णः । अ꣣र्षति । ह꣡रिः꣢꣯ । तु꣣ञ्जानः꣢ । आ꣡यु꣢꣯धा ॥१७६२॥
स्वर रहित मन्त्र
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुञ्जान आयुधा ॥१७६२॥
स्वर रहित पद पाठ
अभि । प्रियाणि । काव्या । विश्वा । चक्षाणः । अर्षति । हरिः । तुञ्जानः । आयुधा ॥१७६२॥
सामवेद - मन्त्र संख्या : 1762
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरः किं करोतीत्युच्यते।
पदार्थः -
(हरिः) मनोहरः दोषहर्ता च परमेश्वरः (विश्वा) विश्वानि (प्रियाणि) प्रीतिकराणि (काव्या) हितवचनानि (चक्षाणः) ब्रुवाणः। [चक्षिङ् व्यक्तायां वाचि, अदादिः।] (आयुधा) आयुधानि, कामक्रोधादिशत्रूणां पराजयार्थं रिपुदलनसामर्थ्यानि (तुञ्जानः) प्रयच्छन् (अभि अर्षति) अस्मान् प्रत्यागच्छति, अन्तरात्मं प्रकटी भवति[तुञ्जतिर्दानकर्मा। निघं० ३।२०] ॥२॥
भावार्थः - परमेश्वरोऽस्मभ्यं हितावहान् सन्देशान् प्रेरयति, शत्रूणां पराजयाय बलं च प्रयच्छति ॥२॥
इस भाष्य को एडिट करें