Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1776
ऋषिः - दीर्घतमा औचथ्यः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

अ꣣य꣢꣫ꣳ स होता꣣ यो꣢ द्वि꣣ज꣢न्मा꣣ वि꣡श्वा꣢ द꣣धे꣡ वार्या꣢꣯णि श्रव꣣स्या꣢ । म꣢र्तो꣣ यो꣡ अ꣢स्मै सु꣣तु꣡को꣢ द꣣दा꣡श꣢ ॥१७७६॥

स्वर सहित पद पाठ

अय꣢म् । सः । हो꣡ता꣢ । यः । द्वि꣣ज꣡न्मा꣢ । द्वि꣣ । ज꣡न्मा꣢꣯ । वि꣡श्वा꣢꣯ । द꣣धे꣢ । वा꣡र्या꣢꣯णि । श्र꣣वस्या꣢ । म꣡र्तः꣢꣯ । यः । अ꣣स्मै । सुतु꣡कः꣢ । सु꣣ । तु꣡कः꣢꣯ । द꣣दा꣡श꣢ ॥१७७६॥


स्वर रहित मन्त्र

अयꣳ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । मर्तो यो अस्मै सुतुको ददाश ॥१७७६॥


स्वर रहित पद पाठ

अयम् । सः । होता । यः । द्विजन्मा । द्वि । जन्मा । विश्वा । दधे । वार्याणि । श्रवस्या । मर्तः । यः । अस्मै । सुतुकः । सु । तुकः । ददाश ॥१७७६॥

सामवेद - मन्त्र संख्या : 1776
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
(यः द्विजन्मा) यो मातापितृभ्यामेकम् आचार्यसकाशाद् द्वितीयमिति द्वे जन्मनी प्राप्य द्विजो जायते (सः अयम्) स एष (होता) सर्वेभ्यो विद्यासुखादीनां दाता, होमकर्ता च जायते। अपि च (विश्वा) विश्वानि (श्रवस्या) श्रवस्यानि यशोयोग्यानि (वार्याणि) वरणीयानि यमनियमादीनि कर्माणि (दधे) स्वजीवने धारयति। (यः) यश्च (मर्तः) मनुष्यः,आचार्य इत्यर्थः (अस्मै) एतस्मै (ददाश) विद्यां प्रयच्छति, स तेन सुशिक्षितेन विदुषा द्विजेन (सुतुकः) सुपुत्रो जायते ॥३॥२

भावार्थः - आचार्याद् विद्यामधीत्य स्नातकः सन् द्विजो भूत्वा तथाऽऽचरेद् येन तस्य यशः सर्वत्र प्रसरेत्। एतादृशेन गुणिना द्विजेन सत्यमाचार्योऽपि स्वात्मानं सुपुत्रं मन्यते ॥३॥

इस भाष्य को एडिट करें
Top