Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1801
ऋषिः - सुदासः पैजवनः
देवता - इन्द्रः
छन्दः - शक्वरी
स्वरः - धैवतः
काण्ड नाम -
2
प्रो꣡ ष्व꣢स्मै पुरोर꣣थ꣡मिन्द्रा꣢꣯य शू꣣ष꣡म꣢र्चत । अ꣣भी꣡के꣢ चिदु लोक꣣कृ꣢त्स꣣ङ्गे꣢ स꣣म꣡त्सु꣢ वृत्र꣣हा꣢ । अ꣣स्मा꣡कं꣢ बोधि चोदि꣣ता꣡ नभ꣢꣯न्तामन्य꣣के꣡षां꣢ ज्या꣣का꣢꣫ अधि꣣ ध꣡न्व꣢सु ॥१८०१॥
स्वर सहित पद पाठप्र꣢ । उ꣣ । सु꣢ । अ꣣स्मै । पुरोरथ꣢म् । पु꣣रः । रथ꣢म् । इ꣡न्द्रा꣢꣯य । शू꣣ष꣢म् । अ꣣र्चत । अभी꣡के꣢ । चि꣣त् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । सङ्गे꣡ । स꣣म् । गे꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । अ꣣स्मा꣡क꣢म् । बो꣣धि । चोदिता꣢ । न꣡भ꣢꣯न्ताम् । अ꣣न्यके꣡षा꣢म् । अ꣣न् । यके꣡षा꣢म् । ज्या꣣काः꣢ । अ꣡धि꣢꣯ । ध꣡न्व꣢꣯सु ॥१८०१॥
स्वर रहित मन्त्र
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१८०१॥
स्वर रहित पद पाठ
प्र । उ । सु । अस्मै । पुरोरथम् । पुरः । रथम् । इन्द्राय । शूषम् । अर्चत । अभीके । चित् । उ । लोककृत् । लोक । कृत् । सङ्गे । सम् । गे । समत्सु । स । मत्सु । वृत्रहा । वृत्र । हा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु ॥१८०१॥
सामवेद - मन्त्र संख्या : 1801
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मनः शत्रुविनाशगुणः प्रशस्यते।
पदार्थः -
हे सखायः ! (अस्मै इन्द्राय) एतस्मै जगदीश्वराय, अस्य जगदीश्वरस्य महिमानं गातुमित्यर्थः, (पुरोरथम्) येन रथः सर्वेषां पुरः तिष्ठति तादृशम्, सर्वाग्रगन्तृत्वहेतुमित्यर्थः (शूषम्) अस्य बलम् (प्र अर्चत उ) प्रशंसत ! सः (अभीके चित् उ) स्वसख्युः उपरि आक्रमणे जाते (लोककृत्) तस्य विजयकर्ता जायते। (समत्सु) देवासुरसंग्रामेषु (सङ्गे) संघट्टे सति (वृत्रहा) पापादीनां शत्रूणां हन्ता भवति। स जगदीश्वरः (अस्माकम्) वीराणाम् अस्माकम् (चोदिता) प्रेरकः सन् (बोधि) अस्मान् उद्बोधयेत्। [बुध अवगमने, ण्यर्थगर्भः, विध्यर्थे लुङ्, अडभावश्च] (धन्वसु अधि) धनुःषु अधिरोपिताः (अन्यकेषाम्) शत्रूणाम् (ज्याकाः) प्रत्यञ्चाः (नभन्ताम्) त्रुट्यन्ताम्, ते निःसाधना भूत्वा पराजीयन्तामिति भावः। [नभ हिंसायाम्, भ्वादिः] ॥१॥ अत्र श्लेषेण जीवात्मपरः सेनापतिपरश्चाप्यर्थोऽध्यवसेयः ॥१॥
भावार्थः - यथा वीरः सेनापतिराक्रान्तॄन् शत्रून् हत्वा स्वराष्ट्रस्य विजयं कारयति तथैव परमेश्वरः पापविघ्नादिरूपान् रिपून् विनाश्य स्वोपासकान् विजयिनः करोति ॥१॥
इस भाष्य को एडिट करें