Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1820
ऋषिः - अग्निः पावकः
देवता - अग्निः
छन्दः - सतोबृहती
स्वरः - पञ्चमः
काण्ड नाम -
7
इ꣣ष्कर्त्ता꣡र꣢मध्व꣣रस्य꣣ प्र꣡चे꣢तसं꣣ क्ष꣡य꣢न्त꣣ꣳ रा꣡ध꣢सो म꣣हः꣢ । रा꣣तिं꣢ वा꣣म꣡स्य꣢ सु꣣भ꣡गां꣢ म꣣ही꣢꣯मिषं꣣ द꣡धा꣢सि सान꣣सि꣢ꣳ र꣣यि꣢म् ॥१८२०॥
स्वर सहित पद पाठइ꣣ष्क꣡र्ता꣢रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢तसम् । प्र । चे꣡तसम् । क्ष꣡य꣢꣯न्तम् । रा꣡ध꣢꣯सः । म꣡हः꣢꣯ । रा꣣ति꣢म् । वा꣣म꣡स्य꣢ । सु꣣भ꣡गा꣢म् । सु꣣ । भ꣡गा꣢꣯म् । म꣣ही꣢म् । इ꣡ष꣢꣯म् । द꣡धा꣢꣯सि । सा꣣नसि꣢म् । र꣣यि꣢म् ॥१८२०॥
स्वर रहित मन्त्र
इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः । रातिं वामस्य सुभगां महीमिषं दधासि सानसिꣳ रयिम् ॥१८२०॥
स्वर रहित पद पाठ
इष्कर्तारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । क्षयन्तम् । राधसः । महः । रातिम् । वामस्य । सुभगाम् । सु । भगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम् ॥१८२०॥
सामवेद - मन्त्र संख्या : 1820
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 5
Acknowledgment
विषयः - अथ परमेश्वरस्य गुणकर्मस्वभावानाह।
पदार्थः -
हे जगदीश्वर ! (अध्वरस्य) जीवनयज्ञस्य (इष्कर्तारम्) संस्कर्तारम्, (प्रचेतसम्) प्रचेतयति जागरयतीति प्रचेताः तम्, (महः) महतः (राधसः) दिव्यस्य धनस्य (क्षयन्तम्) ईश्वरम्। [क्षयतिरैश्वर्यकर्मा। निघं० २।२१।] (वामस्य) वननीयस्य चारुणः ऐश्वर्यस्य (रातिम्) दातारम्। [रा दाने कर्तरि क्तिन्।] त्वां वयम् उपास्महे इति शेषः। त्वम् (सुभगाम्) सौभाग्यकारिणीम्, (महीम्) महतीम् (इषम्) अभीष्टां दुःखमुक्तिम्, अपि च (सानसिम्) संभजनीयम् (रयिम्) भौतिकं दिव्यं चैश्वर्यम् (दधासि) प्रयच्छसि ॥५॥२
भावार्थः - आराधितः परमेश्वर उपासकान् जागरूकान् विधाय तेभ्यः सकलामभीष्टां लौकिकीं दिव्यां च सम्पदं प्रदाय तान् कृतार्थयति ॥५॥
इस भाष्य को एडिट करें