Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1824
ऋषिः - अरुणो वैतहव्यः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
5
त꣡मो꣢꣯षधीर्दधिरे꣣ ग꣡र्भ꣢मृ꣣त्वि꣢यं꣣ त꣡मापो꣢꣯ अ꣣ग्निं꣡ ज꣢नयन्त मा꣣त꣡रः꣢ । त꣡मित्स꣢꣯मा꣣नं꣢ व꣣नि꣡न꣢श्च वी꣣रु꣢धो꣣ऽन्त꣡र्व꣢तीश्च꣣ सु꣡व꣢ते च वि꣣श्व꣡हा꣢ ॥१८२४॥
स्वर सहित पद पाठत꣢म् । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । दधिरे । ग꣡र्भ꣢꣯म् । ऋ꣣त्वि꣡य꣢म् । तम् । आ꣡पः꣢꣯ । अ꣣ग्नि꣢म् । ज꣣नयन्त । मात꣡रः꣢ । तम् । इत् । स꣣मान꣢म् । स꣣म् । आन꣣म् । व꣣नि꣡नः꣢ । च꣣ । वीरु꣡धः꣢ । अ꣣न्त꣡र्व꣢तीः । च꣣ । सु꣡व꣢꣯ते । च꣣ । विश्व꣡हा꣢ । वि꣡श्व꣢ । हा꣣ ॥१८२४॥
स्वर रहित मन्त्र
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥१८२४॥
स्वर रहित पद पाठ
तम् । ओषधीः । ओष । धीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः । तम् । इत् । समानम् । सम् । आनम् । वनिनः । च । वीरुधः । अन्तर्वतीः । च । सुवते । च । विश्वहा । विश्व । हा ॥१८२४॥
सामवेद - मन्त्र संख्या : 1824
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - जगदीश्वरस्य महिमानमाह।
पदार्थः -
(तम्) तमेव अग्निं जगदीश्वरम् (ओषधीः) ओषधयः (ऋत्वियं गर्भम्) सार्वकालिकगर्भरूपेण (दधिरे) धारयन्ति। [ऋतौ ऋतौ भवम् ऋत्वियम् सार्वकालिकम्। अत्र भवार्थे यत् प्रत्ययः।] (तम्) तमेव अग्निं जगदीश्वरम् (मातरः आपः) मातृभूता नद्यः (जनयन्त) प्रकटयन्ति। (तम् इत्) तमेव अग्निं जगदीश्वरम् (समानम्) समानरूपेण (वनिनः च) वनेषु विद्यमानाः वृक्षाः (अन्तर्वतीः वीरुधः च) गर्भवत्यः लताश्च (दधिरे) धारयन्ति, (विश्वहा) सर्वदा (सुवते च) फलानि उत्पादयन्ति च ॥१॥
भावार्थः - ओषधीनां गर्भेषु, सकलकलं प्रवहन्तीनां नदीनामुदकेषु, फलभारनतानां घनानां वनविटपिनां फलेषु, पुष्प्यन्तीनां वनवल्लरीणां चित्रविचित्रेषु पुष्पेषु च स एव जगद्रचयिता परमेश्वरः प्रतिमूर्तो दृश्यते ॥१॥
इस भाष्य को एडिट करें