Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1825
ऋषिः - अग्निः प्रजापतिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣣ग्नि꣡रिन्द्रा꣢꣯य पवते दि꣣वि꣢ शु꣣क्रो꣡ वि रा꣢꣯जति । म꣡हि꣢षीव꣣ वि꣡ जा꣢यते ॥१८२५

स्वर सहित पद पाठ

अ꣣ग्निः꣢ । इ꣡न्द्रा꣢꣯य । प꣣वते । दिवि꣢ । शु꣣क्रः꣢ । वि । रा꣣जति । म꣡हि꣢꣯षी । इ꣣व । वि꣢ । जा꣣यते ॥१८२५॥


स्वर रहित मन्त्र

अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति । महिषीव वि जायते ॥१८२५


स्वर रहित पद पाठ

अग्निः । इन्द्राय । पवते । दिवि । शुक्रः । वि । राजति । महिषी । इव । वि । जायते ॥१८२५॥

सामवेद - मन्त्र संख्या : 1825
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
(अग्निः) जगन्नायकः सर्वान्तर्यामी परमेश्वरः (इन्द्राय) जीवात्मने, जीवात्मनो हितं कर्तुमित्यर्थः (पवते) तं प्राप्नोति। (शुक्रः) पवित्रः तेजस्वी असौ (दिवि) द्योतमाने द्युलोके सूर्यतारामण्डलादिषु (वि राजति) विशेषेण दीप्यते। (महिषी इव) पूजनीया माता इव च (वि जायते) प्रसिद्धो भवति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थः - परमेश्वरोऽस्माकं पिता माता चापि विद्यते। पिता सन्नसौ मानवदेहस्य ब्रह्माण्डस्य च व्यवस्थां करोति, मातृरूपेण च सर्वेषां लालनं पालनं च विदधाति ॥१॥

इस भाष्य को एडिट करें
Top