Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1829
यु꣣ञ्जे꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दीं꣣ गा꣡ये꣢ स꣣ह꣡स्र꣢वर्तनि । गा꣣यत्रं꣡ त्रैष्टु꣢꣯भं꣣ ज꣡ग꣢त् ॥१८२९
स्वर सहित पद पाठयु꣣ञ्जे꣢ । वा꣡च꣢꣯म् । श꣣त꣡प꣢दीम् । श꣣त꣢ । प꣣दीम् । गा꣡ये꣢꣯ । स꣣ह꣡स्र꣢वर्तनि । स꣣ह꣡स्र꣢ । व꣣र्तनि । गायत्र꣡म् । त्रै꣡ष्टु꣢꣯भम् । त्रै । स्तु꣣भम् । ज꣡ग꣢꣯त् ॥१८२९॥
स्वर रहित मन्त्र
युञ्जे वाचꣳ शतपदीं गाये सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगत् ॥१८२९
स्वर रहित पद पाठ
युञ्जे । वाचम् । शतपदीम् । शत । पदीम् । गाये । सहस्रवर्तनि । सहस्र । वर्तनि । गायत्रम् । त्रैष्टुभम् । त्रै । स्तुभम् । जगत् ॥१८२९॥
सामवेद - मन्त्र संख्या : 1829
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 6; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 6; मन्त्र » 2
Acknowledgment
विषयः - अथ सामगाता प्राह।
पदार्थः -
अहम् (शतपदीम्) बहुपादयुक्ताम् (वाचम्) वेदवाचम् (युञ्जे) प्रयुञ्जे, किञ्च (गायत्रम्) गायत्रीछन्दस्कं साम, (त्रैष्टुभम्) त्रिष्टुप्छन्दस्कं साम, (जगत्) जगतीछन्दस्कं साम च (सहस्रवर्तनि) सहस्रवर्त्म यथा स्यात् तथा (गाये) गायामि ॥२॥
भावार्थः - ऋच्यध्यूढानां साम्नां गानेन हृदयं सामाजिकं वातावरणं च पवित्रं जायते ॥२॥
इस भाष्य को एडिट करें