Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1844
ऋषिः - सुपर्णः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

अ꣣प्सु꣡ रेतः꣢꣯ शिश्रिये वि꣣श्व꣡रू꣢पं꣣ ते꣡जः꣢ पृथि꣣व्या꣢꣫मधि꣣ य꣡त्स꣢म्ब꣣भू꣡व꣢ । अ꣣न्त꣡रि꣢क्षे꣣ स्वं꣡ म꣢हि꣣मा꣢नं꣣ मि꣡मा꣢नः꣣ क꣡नि꣢क्रन्ति꣣ वृ꣢ष्णो꣣ अ꣡श्व꣢स्य꣣ रे꣡तः꣢ ॥१८४४

स्वर सहित पद पाठ

अप्सु꣢ । रे꣡तः꣢꣯ । शि꣣श्रिये । विश्व꣡रू꣢पम् । वि꣣श्व꣢ । रू꣣पम् । ते꣡जः꣢꣯ । पृ꣣थिव्या꣢म् । अ꣡धि꣢꣯ । यत् । सं꣣बभू꣡व꣢ । स꣣म् । बभू꣡व꣢ । अ꣣न्त꣡रि꣢क्षे । स्वम् । म꣣हिमा꣡न꣢म् । मि꣡मा꣢꣯नः । क꣡नि꣢꣯क्रन्ति । वृ꣡ष्णः꣢꣯ । अ꣡श्व꣢꣯स्य । रे꣡तः꣢꣯ ॥१८४४॥


स्वर रहित मन्त्र

अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव । अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥१८४४


स्वर रहित पद पाठ

अप्सु । रेतः । शिश्रिये । विश्वरूपम् । विश्व । रूपम् । तेजः । पृथिव्याम् । अधि । यत् । संबभूव । सम् । बभूव । अन्तरिक्षे । स्वम् । महिमानम् । मिमानः । कनिक्रन्ति । वृष्णः । अश्वस्य । रेतः ॥१८४४॥

सामवेद - मन्त्र संख्या : 1844
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(अप्सु) नदीषु यत् (विश्वरूपम्) सर्वरूपम् (रेतः) जलम्। [रेतः इत्युदकनाम। निघं० १।५] (शिश्रिये) आश्रितमस्ति, (यत्) यच्च (पृथिव्याम् अधि) भूम्याम् (तेजः) औष्ण्यम् (सं बभूव) उत्पन्नमस्ति, तत् सर्वम् (ऋज्रः) सर्वव्यापकः अग्निर्जगदीश्वर एव (जजान) उत्पादितवानस्ति इति पूर्वमन्त्रादाकृष्यते। स एव जगदीश्वरः (अन्तरिक्षे स्वम्) स्वकीयम् (महिमानम्) महत्त्वम् (मिमानः) प्रकटयन् अस्ति। तस्यैव महिम्ना (वृष्णः) वर्षकरम् (अश्वस्य) पर्जन्यस्य (रेतः) बलम् (कनिक्रन्ति) भृशं गर्जति। [क्रदि आह्वाने रोदने च, भ्वादिः, यङ्लुकि चाक्रन्ति इति अभ्यासस्य निगागमः] ॥२॥

भावार्थः - सरित्सु पृथिव्यामन्तरिक्षे दिवि सूर्ये पर्जन्ये सर्वत्र जगदीश्वरस्यैव महिमा दृग्गोचरो भवति ॥२॥

इस भाष्य को एडिट करें
Top