Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1872
ऋषिः - पायुर्भारद्वाजः
देवता - संग्रामशिषः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
6
यो꣢ नः꣣ स्वो꣡ऽर꣢णो꣣ य꣢श्च꣣ नि꣢ष्ट्यो꣣ जि꣡घा꣢ꣳसति । दे꣣वा꣡स्तꣳ सर्वे꣢꣯ धूर्वन्तु꣣ ब्र꣢ह्म꣣ व꣢र्म꣣ ममान्त꣢꣯र꣣ꣳ श꣢र्म꣣ व꣢र्म꣣ म꣡मा꣢न्त꣢꣯रम् ॥१८७२॥
स्वर सहित पद पाठयः꣢ । नः꣣ । स्वः꣢ । अ꣡रणः꣢꣯ । यः । च꣣ । नि꣡ष्ट्यः꣢꣯ । जि꣡घा꣢꣯ꣳसति । दे꣣वाः꣢ । तम् । स꣡र्वे꣢꣯ । धू꣣र्वन्तु । ब्र꣡ह्म꣢꣯ । व꣡र्म꣢꣯ । म꣡म꣢꣯ । अ꣡न्त꣢꣯रम् । श꣡र्म꣢꣯ । व꣡र्म꣢꣯ । म꣡म꣢꣯ । अ꣡न्त꣢꣯रम् ॥१८७२॥
स्वर रहित मन्त्र
यो नः स्वोऽरणो यश्च निष्ट्यो जिघाꣳसति । देवास्तꣳ सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरꣳ शर्म वर्म ममान्तरम् ॥१८७२॥
स्वर रहित पद पाठ
यः । नः । स्वः । अरणः । यः । च । निष्ट्यः । जिघाꣳसति । देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् । शर्म । वर्म । मम । अन्तरम् ॥१८७२॥
सामवेद - मन्त्र संख्या : 1872
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 3
Acknowledgment
विषयः - अथ जिघांसोर्विनाशोपायं दर्शयति।
पदार्थः -
(यः नः) अस्मान् (स्वः) स्वकीयो दुर्भावः, (अरणः) परकीयो दुर्भावः। [अरणः अपार्णो भवति। निरु० ३।२।] (यः च निष्ठ्यः) शत्रोः दुर्भावः (जिघांसति) हन्तुमिच्छति, (तम्) कामक्रोधादिकं दुर्भावम् (सर्वे) समस्ताः (देवाः) दिव्यगुणाः, सदाचारिणो विद्वांसो जना वा (धूर्वन्तु) हिंसन्तु। [धुर्वी हिंसार्थः, भ्वादिः।] (ब्रह्म) महान् जगदीश्वरः (मम) मदीयम् (अन्तरम्) मध्ये भवम् (वर्म) कवचम् रक्षासाधनम् अस्तु, (शर्म) जगदीशशरणम् (मम) मदीयम् (अन्तरम्) मध्ये भवम् (वर्म) कवचम् रक्षासाधनम् अस्तु ॥३॥२
भावार्थः - कदाचिन्मनुष्यः स्वमनोभवे पापे प्रवर्तते कदाचिच्च परिचितजनप्रेरिते शत्रुप्रेरिते वा पापे लिप्यते। दिव्यविचारैर्विद्वत्सङ्गेन परमेश्वरानुध्यानेन च तानि पापानि विनाश्य स निष्पापः सच्चरित्रश्च भवितुं शक्नोति ॥३॥
इस भाष्य को एडिट करें