Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 306
ऋषिः - प्रस्कण्वः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

अ꣣यं꣢ वां꣣ म꣡धु꣢मत्तमः सु꣣तः꣢꣫ सोमो꣣ दि꣡वि꣢ष्टिषु । त꣡म꣢श्विना पिबतं ति꣣रो꣡अ꣢ह्न्यं ध꣣त्त꣡ꣳ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ ॥३०६॥

स्वर सहित पद पाठ

अ꣣य꣢म् । वा꣣म् । म꣡धु꣢꣯मत्तमः । सु꣣तः꣢ । सो꣡मः꣢꣯ । दि꣡वि꣢꣯ष्टिषु । तं । अ꣣श्विना । पिबतम् । तिरो꣡अ꣢ह्न्यम् । ति꣣रः꣢ । अ꣣ह्न्यम् । धत्त꣢म् । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ ॥३०६॥


स्वर रहित मन्त्र

अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरोअह्न्यं धत्तꣳ रत्नानि दाशुषे ॥३०६॥


स्वर रहित पद पाठ

अयम् । वाम् । मधुमत्तमः । सुतः । सोमः । दिविष्टिषु । तं । अश्विना । पिबतम् । तिरोअह्न्यम् । तिरः । अह्न्यम् । धत्तम् । रत्नानि । दाशुषे ॥३०६॥

सामवेद - मन्त्र संख्या : 306
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

पदार्थः -
हे (अश्विना) अश्विनौ, आत्ममनसी अध्यापकोपदेशकौ वा। (दिविष्टिषु३) अध्यात्मद्युतियज्ञेषु व्यवहारयज्ञेषु वा। दिवुरत्र द्युत्यर्थो व्यवहारार्थश्च, तदर्थेष्वेतयोरर्थयोरपि परिगणनात्। ‘दिविष्टिषु दिव एषणेषु’, इति निरुक्तम् ६।२२। (अयम्) एषः (मधुमत्तमः) अतिशयमधुरः (सोमः) ज्ञान-कर्म-श्रद्धा-शान्त्यादिरसः सोमाद्योषधिरसो वा (वाम्) युवाभ्याम् (सुतः) मयाऽभिषुतः अस्ति। (तिरोअह्न्यम्४) पवित्रतायाम् अह्नोऽपि तिरस्कर्तारम्, उज्ज्वलाद् दिवसादप्यधिकं पवित्रम्। तिरस्करोति अहः यः स तिरोअहः, स एव तिरोअह्न्यः। स्वार्थे यत्। ‘प्रकृत्यान्तः पादमव्यपरे’ अ० ६।१।११५ इति प्रकृतिभावः। अव्ययपूर्वपदप्रकृतिस्वरत्वम्। (तम्) रसम्, युवाम् (पिबतम्) आस्वादयतम्, (दाशुषे) दत्तवते च मह्यं यजमानाय (रत्नानि) सत्प्रेरणसत्संकल्पसच्छिक्षणसदुपदेशादिरूपाणि महार्घाणि रमणीयानि धनानि। रत्नानां रमणीयानां धनानाम् इति निरुक्तम्। ७।१५। (धत्तम्) प्रयच्छतम् ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥

भावार्थः - मनसः शिवसंकल्पपूर्वकं जीवात्मना यज्ज्ञानकर्मश्रद्धाभक्त्यादिकं परमात्मार्पणबुद्ध्या क्रियते तद् बहुफलदायकं जायते। तथैव राष्ट्रेऽध्यापकोपदेशकयोर्यथायोग्यसत्कारेण तत्सकाशाद् बहुज्ञानविज्ञानादिकं प्राप्तुं शक्यते ॥४॥५

इस भाष्य को एडिट करें
Top