Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 399
ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣣भ्रातृव्यो꣢ अ꣣ना꣡ त्वमना꣢꣯पिरिन्द्र ज꣣नु꣡षा꣢ स꣣ना꣡द꣢सि । यु꣣धे꣡दा꣢पि꣣त्व꣡मि꣢च्छसे ॥३९९॥

स्वर सहित पद पाठ

अ꣣भ्रातृव्यः꣢ । अ꣣ । भ्रातृव्यः꣢ । अ꣣ना꣢ । त्वम् । अ꣡ना꣢꣯पिः । अन् । आ꣣पिः । इन्द्र । जनु꣡षा꣢ । स꣣ना꣡त् । अ꣣सि । युधा꣢ । इत् । आ꣣पित्व꣢म् । इ꣣च्छसे ॥३९९॥


स्वर रहित मन्त्र

अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥३९९॥


स्वर रहित पद पाठ

अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनापिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे ॥३९९॥

सामवेद - मन्त्र संख्या : 399
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

पदार्थः -
हे (इन्द्र) जगदुत्पत्तिस्थितिप्रलयकर्तः परमात्मन् ! त्वम् (सनात्) सनातनकालात् (जनुषा) जन्मना, स्वभावतः इत्यर्थः (अभ्रातृव्यः) निःसपत्नः। ‘व्यन् सपत्ने। अ० ४।१।१४५’ इति भ्रातृशब्दात् सपत्नार्थे व्यन्। ततो नञ्बहुव्रीहौ ‘नञ्सुभ्याम्। अ० ६।२।१७२’ इत्युत्तरपदस्यान्तोदात्तत्वम्। (अना२) अनेतृकः। न विद्यते ना नेता कश्चिद् यस्य सः अना। नृ शब्देन नञ्बहुव्रीहौ ‘नद्यृतश्च। अ० ५।१।१५३’ इति कपि प्राप्ते ‘ऋतश्छन्दसि। अ० ५।१।१५८’ इति प्रतिषेधः। स्वरः पूर्ववत्। (अनापिः) अबन्धुश्च (असि) वर्तसे। अनापिः इति तत्पुरुषो, न बहुव्रीहिः। न आपिः अनापिः। तेनाव्ययपूर्वपदप्रकृतिस्वरः। बहुव्रीहौ तु पूर्ववदन्तोदात्तत्वं प्राप्येत। (युधा इत्) युद्धेनैव (आपित्वम्) बन्धुत्वम् (इच्छसे) कामयसे। आभ्यन्तरे बाह्ये च देवासुरसंग्रामे यो विजेता भवति तस्यैव त्वं बन्धुर्भवसि, न तु पुरुषार्थहीनस्य जनस्येति भावः। इषु इच्छायाम् छन्दस्यात्मनेपदेऽपि प्रयुज्यते३ ॥१॥ अत्र अना, मना, सना इत्यत्र वृत्त्यनुप्रासोऽलङ्कारः। ‘त्वम, त्वमि’ इत्यत्र छेकानुप्रासः ॥१॥

भावार्थः - अशत्रुरनेतृको महान् जगदीश्वरः पुरुषार्थिनामेव बन्धुर्जायते न निष्कर्मणाम् ॥१॥

इस भाष्य को एडिट करें
Top