Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 408
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
6
व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢ । व꣡ज्रि꣢ञ्चि꣣त्र꣡ꣳ ह꣢वामहे ॥४०८॥
स्वर सहित पद पाठव꣣य꣢म् । उ꣣ । त्वा꣢म् । अ꣣पूर्व्य । अ । पूर्व्य । स्थूर꣢म् । न । कत् । चि꣣त् । भ꣡र꣢꣯न्तः । अ꣣वस्य꣡वः꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्र꣢म् । ह꣣वामहे ॥४०८॥
स्वर रहित मन्त्र
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वज्रिञ्चित्रꣳ हवामहे ॥४०८॥
स्वर रहित पद पाठ
वयम् । उ । त्वाम् । अपूर्व्य । अ । पूर्व्य । स्थूरम् । न । कत् । चित् । भरन्तः । अवस्यवः । वज्रिन् । चित्रम् । हवामहे ॥४०८॥
सामवेद - मन्त्र संख्या : 408
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment
विषयः - अथ परमेश्वर आचार्यो भिषग् वाऽऽहूयते।
पदार्थः -
हे (अपूर्व्य२) अपूर्वगुणकर्मस्वभाव, (वज्रिन्) शस्त्रधर इव दोषनाशक परमेश, आचार्य, भिषग् वा ! (कच्चित्) किमपि (स्थूरं३ न) स्थूलं विशालं गर्तादिकम् इव (स्थूरम्) स्थूलं मनश्चक्षुरादीनां छिद्रम् (भरन्तः) पूरयन्तः, पूरयितुमिच्छन्तः सन्तः, (अवस्यवः) त्वद्रक्षणेच्छवः (वयम् चित्रम्) चायनीयं पूज्यम् (त्वाम्) इन्द्रनामानं जगदीशम्, आचार्यं, भिषग्वरं वा (हवामहे) आह्वयामः ॥ उक्तं चान्यत्र “यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु।” य० ३६।२ इति ॥१०॥ अत्र श्लिष्टोपमालङ्कारः ॥१०॥
भावार्थः - यथा विशालं निर्जलम् अन्धकूपादिकम् पूरयितुमिच्छन्तो जनाः सहायकं सखिवर्गम् आह्वयन्ति तथैव मनश्चक्षुरादीनां रोगरूपमशक्तिरूपं च विशालं छिद्रं पूरयितुं परमेश्वरस्य गुरोर्वैद्यस्य च साहाय्यं प्राप्तव्यम् ॥१०॥ अत्रेन्द्रस्य महत्त्ववर्णनात्, तत्स्तवनात्, तदाह्वानात्, ततो बलधनादिप्रार्थनाद्, इन्द्रनाम्ना नृपत्याचार्यवैद्यादीनां चापि कर्तव्यवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति ज्ञेयम् ॥ इति पञ्चमे प्रपाठके प्रथमार्द्धे द्वितीया दशतिः। इति चतुर्थेऽध्याये षष्ठः खण्डः ॥
टिप्पणीः -
१. ऋ० ८।२१।१, ऋषिः सोभरिः काण्वः। अ० २०।१४।१ ऋषिः सोभरिः। उभयत्र ‘वज्रिन्’ इत्यत्र ‘वाजे’ इति पाठः। साम० ७०८। २. अविद्यमानः पूर्वो यस्मात् सः अपूर्वः। अपूर्व एव अपूर्व्यः। स्वार्थिको य प्रत्ययः—इति वि०। ३. स्थूरं न कच्चित् स्थूलमिव किञ्चित् कुसूलादिकं यवादिभिः त्वां भरन्तः पूरयन्तः पूरयिष्यन्तः सोमेन—इति भ०। स्थूरं न यथा भरन्तो व्रीह्यादिभिः गृहं पूरयन्तो जनाः स्थूरं स्थूलं गुणाधिकं कच्चित् कञ्चिन्मानवं यथा ह्वयन्ति तद्वत्—इति सा०।