Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 442
ऋषिः - त्रसदस्युः देवता - विश्वेदेवाः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

स꣢दा꣣ गा꣢वः꣣ शु꣡च꣢यो वि꣣श्व꣡धा꣢यसः꣣ स꣡दा꣢ दे꣣वा꣡ अ꣢रे꣣प꣡सः꣢ ॥४४२

स्वर सहित पद पाठ

स꣡दा꣢꣯ । गा꣡वः꣢꣯ । शु꣡च꣢꣯यः । वि꣣श्व꣡धा꣢यसः । वि꣣श्व꣢ । धा꣣यसः । स꣡दा꣢꣯ । दे꣣वाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ ॥४४२॥


स्वर रहित मन्त्र

सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥४४२


स्वर रहित पद पाठ

सदा । गावः । शुचयः । विश्वधायसः । विश्व । धायसः । सदा । देवाः । अरेपसः । अ । रेपसः ॥४४२॥

सामवेद - मन्त्र संख्या : 442
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

पदार्थः -
(सदा) सर्वदा (विश्वधायसः) विश्वं धापयन्ति रसं पाययन्ति यास्ताः (गावः१) धेनवः, सूर्यदीधितयः, वेदवाचो वा (शुचयः) पवित्राः पाविकाश्च भवन्ति। (सदा) सर्वदा (देवाः) दानदीपनद्योतनादिगुणवन्तः सदाचारिणो विद्वांसः (अरेपसः) निर्दोषाः पवित्राश्च भवन्ति ॥६॥

भावार्थः - सर्वैः स्त्रीपुरुषैर्धेनुवत् सूर्यरश्मिवद् वेदवाग्वद् विद्वद्वच्च सदा निर्दोषैः पवित्रैश्च भाव्यम् ॥६॥

इस भाष्य को एडिट करें
Top