Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 442
ऋषिः - त्रसदस्युः
देवता - विश्वेदेवाः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
स꣢दा꣣ गा꣢वः꣣ शु꣡च꣢यो वि꣣श्व꣡धा꣢यसः꣣ स꣡दा꣢ दे꣣वा꣡ अ꣢रे꣣प꣡सः꣢ ॥४४२
स्वर सहित पद पाठस꣡दा꣢꣯ । गा꣡वः꣢꣯ । शु꣡च꣢꣯यः । वि꣣श्व꣡धा꣢यसः । वि꣣श्व꣢ । धा꣣यसः । स꣡दा꣢꣯ । दे꣣वाः꣢ । अ꣣रेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ ॥४४२॥
स्वर रहित मन्त्र
सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥४४२
स्वर रहित पद पाठ
सदा । गावः । शुचयः । विश्वधायसः । विश्व । धायसः । सदा । देवाः । अरेपसः । अ । रेपसः ॥४४२॥
सामवेद - मन्त्र संख्या : 442
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषयः - अथ विश्वेदेवा देवताः। तेषां पवित्रत्वं वर्णयति।
पदार्थः -
(सदा) सर्वदा (विश्वधायसः) विश्वं धापयन्ति रसं पाययन्ति यास्ताः (गावः१) धेनवः, सूर्यदीधितयः, वेदवाचो वा (शुचयः) पवित्राः पाविकाश्च भवन्ति। (सदा) सर्वदा (देवाः) दानदीपनद्योतनादिगुणवन्तः सदाचारिणो विद्वांसः (अरेपसः) निर्दोषाः पवित्राश्च भवन्ति ॥६॥
भावार्थः - सर्वैः स्त्रीपुरुषैर्धेनुवत् सूर्यरश्मिवद् वेदवाग्वद् विद्वद्वच्च सदा निर्दोषैः पवित्रैश्च भाव्यम् ॥६॥
टिप्पणीः -
१. गावः शुचयः शुद्धाः पवित्राः। विश्वधायसः विश्वं सर्वं धारयन्ति, सर्वस्य धारयित्र्यः क्षीरादिभिर्हविर्भिः। अथवा गावः आदित्यरश्मयः, अमेध्येऽपि पतमानाः शुद्धाः। अथवा गावः आपः भूमिगताः। अथवा गावः वाचः ऋग्यजुःसामलक्षणाः शुचयः विश्वधायसः विश्वस्य धारयित्र्यः। सदा देवाः अरेपसः अलेपकाः अपापाः। रेप इति पापनाम—इति वि०। गावः गन्तारः ये इन्द्रम् उपगच्छन्ति परिचरणादिभिः ते। विश्वधायसः बह्वन्नाः—इति भ०। गावः गन्तारः स्तोतारो वा—इति सा०।