Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 451
ऋषिः - संवर्त आङ्गिरसः
देवता - उषाः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
7
उ꣣षा꣢꣫ अप꣣ स्व꣢सु꣣ष्ट꣢मः꣣ सं꣡ व꣢र्त्तयति वर्त꣣नि꣡ꣳ सु꣢जा꣣त꣡ता꣢ ॥४५१
स्वर सहित पद पाठउ꣣षाः꣢ । अ꣡प꣢꣯ । स्व꣡सुः꣢꣯ । त꣡मः꣢꣯ । सम् । व꣣र्त्तयति । वर्त्तनि꣢म् । सु꣣जात꣡ता꣢ । सु꣣ । जात꣣ता꣢ ॥४५१॥१
स्वर रहित मन्त्र
उषा अप स्वसुष्टमः सं वर्त्तयति वर्तनिꣳ सुजातता ॥४५१
स्वर रहित पद पाठ
उषाः । अप । स्वसुः । तमः । सम् । वर्त्तयति । वर्त्तनिम् । सुजातता । सु । जातता ॥४५१॥१
सामवेद - मन्त्र संख्या : 451
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
विषयः - अथ उषा देवता। उषसो महत्त्वमाह।
पदार्थः -
यथा (उषाः) प्रभातदीप्तिः (स्वसुः) स्वभगिन्याः रात्र्याः (तमः) अन्धकारम् (अप) अपवर्तयति, अपसारयति, किञ्च (सुजातता) सुजन्मना। सुजातता सुजाततया। ‘सुपां सुलुक्०’ अ० ७।१।३९ इति तृतीयैकवचने पूर्वसवर्णदीर्घः। (वर्तनिम्) मार्गम् (सं वर्तयति) प्रकाशयति, तथा (उषाः) योगशास्त्रे प्रसिद्धा आत्मख्यातिः (स्वसुः) जीवात्मनि रागद्वेषादिप्रक्षेप्त्र्याः अविद्यायाः। सु तीव्रतया अस्यति क्षिपतीति स्वसा तस्याः। सुपूर्वात् असु क्षेपणे धातोः ‘सावसेर्ऋन्। उ० २।९८’ इति ऋन् प्रत्ययः। (तम्) तामसं प्रभावम् (अप) अपसारयति, किञ्च (सुजातता) सुजन्मना (वर्तनिम्) साधकस्य योगमार्गम् (सं वर्तयति) अध्यात्मप्रकाशेन प्रकाशयति ॥५॥
भावार्थः - ये जना अविद्यारात्रिमपगमय्य विवेकख्यातिरूपाया उषसः प्रकाशं प्राप्नुवन्ति ते मुक्तेरधिकारिणो जायन्ते ॥५॥
टिप्पणीः -
१. ऋ० १०।१७२।४। अथ० १९।१२।१ पूर्वार्द्धः, ऋषिः वसिष्ठः।