Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 519
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
4

पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥


स्वर रहित मन्त्र

पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥


स्वर रहित पद पाठ

पुनानः । सोम । जागृविः । अव्याः । वारैः । परि । प्रियः । त्वम् । विप्रः । वि । प्रः । अभवः । अङ्गिरस्तम । मध्वा । यज्ञम् । मिमिक्ष । नः ॥५१९॥

सामवेद - मन्त्र संख्या : 519
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थः -
हे (अङ्गिरस्तम) अतिशयेन तेजस्विन् ! अङ्गारेष्वङ्गिराः इति हि निरुक्तम् ३।१७। (सोम) मदीय अन्तरात्मन् ! (जागृविः) जागरूकः, (अव्याः वारैः) अविबालनिर्मितदशापवित्रैरिव बुद्धेस्तर्कैः (परि पुनानः) असत्यं परित्यज्य सत्यं स्वीकृत्य स्वात्मानं पवित्रं कुर्वन् (प्रियः) सर्वेषां स्नेहभाजनभूतः (त्वम् विप्रः) प्रशस्तज्ञानवान् (अभवः) अजायथाः। स त्वम् (नः) अस्माकम् (यज्ञम्) जीवनयज्ञम् (मध्वा) मधुना, माधुर्येण (मिमिक्ष) सेक्तुं प्रयतस्व। मिह सेचने धातोः सनि लोण्मध्यमैकवचने रूपम् ॥९॥

भावार्थः - मनुष्यैर्जागरूकैः सर्वेषां प्रियैर्ज्ञानवद्भिस्तेजस्विभिर्मधुरव्यवहारैश्च भवितव्यम् ॥९॥

इस भाष्य को एडिट करें
Top