Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 620
ऋषिः - वामदेवो गौतमः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
9

ता꣡वा꣢नस्य महि꣣मा꣢꣫ ततो꣣ ज्या꣡या꣢ꣳश्च꣣ पू꣡रु꣢षः । उ꣣ता꣡मृ꣢त꣣त्व꣡स्येशा꣢꣯नो꣣ य꣡दन्ने꣢꣯नाति꣣रो꣡ह꣢ति ॥६२०॥

स्वर सहित पद पाठ

ता꣡वा꣢꣯न् । अ꣣स्य । महिमा꣢ । त꣡तः꣢꣯ । ज्या꣡या꣢꣯न् । च꣣ । पू꣡रु꣢꣯षः । उ꣣त꣢ । अ꣣मृतत्व꣡स्य꣢ । अ꣣ । मृतत्व꣡स्य꣢ । ई꣡शा꣢꣯नः । यत् । अ꣡न्ने꣢꣯न । अ꣣तिरो꣡ह꣢ति । अ꣣ति । रो꣡ह꣢꣯ति ॥६२०॥


स्वर रहित मन्त्र

तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६२०॥


स्वर रहित पद पाठ

तावान् । अस्य । महिमा । ततः । ज्यायान् । च । पूरुषः । उत । अमृतत्वस्य । अ । मृतत्वस्य । ईशानः । यत् । अन्नेन । अतिरोहति । अति । रोहति ॥६२०॥

सामवेद - मन्त्र संख्या : 620
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थः -
(तावान्) तत्परिमाणः पूर्वोक्तः (अस्य) परमेश्वरस्य (महिमा) महत्त्वम् अस्ति, वस्तुतस्तु (पूरुषः) स पूर्णः परमेश्वरः। अत्र ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (ततः) तस्मादपि (ज्यायान्) वर्षीयान् विद्यते। (उत) अपि च, सः (अमृतत्वस्य) मोक्षस्य, (यत्) यच्च (अन्नेन) अन्नभक्षणेन (अतिरोहति) वर्द्धते तस्य सांसारिकस्य प्राणिजातस्य च (ईशानः) अधिष्ठाता वर्तते ॥६॥२

भावार्थः - अवर्णनीयः खलु परमेश्वरस्य महिमा यः संसारचक्रप्रवर्तनं मोक्षं चाप्यधितिष्ठति ॥६॥

इस भाष्य को एडिट करें
Top