Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 628
ऋषिः - विभ्राट् सौर्यः देवता - सूर्यः छन्दः - जगती स्वरः - निषादः काण्ड नाम - आरण्यं काण्डम्
4

वि꣣भ्रा꣢ड्बृ꣣ह꣡त्पि꣢बतु सो꣣म्यं꣢꣫ मध्वायु꣣र्द꣡ध꣢द्य꣣ज्ञ꣡प꣢ता꣣व꣡वि꣢ह्रुतम् । वा꣡त꣢꣯जूतो꣣ यो꣡ अ꣢भि꣣र꣡क्ष꣢ति꣣ त्म꣡ना꣢ प्र꣣जाः꣡ पि꣢पर्ति ब꣣हुधा꣡ वि रा꣢꣯जति ॥६२८॥

स्वर सहित पद पाठ

वि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । पि꣣बतु । सोम्य꣢म् । म꣡धु꣢꣯ । आ꣡युः꣢꣯ । द꣡ध꣢꣯त् । य꣣ज्ञ꣡प꣢तौ । य꣣ज्ञ꣢ । प꣣तौ । अ꣡वि꣢꣯ह्रुतम् । अ꣡वि꣢꣯ । ह्रु꣣तम् । वा꣡त꣢꣯जूतः । वा꣡त꣢꣯ । जू꣣तः । यः꣢ । अ꣣भिर꣡क्ष꣢ति । अ꣣भि । र꣡क्ष꣢꣯ति । त्म꣡ना꣢꣯ । प्र꣣जाः꣢ । प्र । जाः꣢ । पि꣣पर्त्ति । बहुधा꣢ । वि । रा꣣जति ॥६२८॥


स्वर रहित मन्त्र

विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥६२८॥


स्वर रहित पद पाठ

विभ्राट् । वि । भ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञपतौ । यज्ञ । पतौ । अविह्रुतम् । अवि । ह्रुतम् । वातजूतः । वात । जूतः । यः । अभिरक्षति । अभि । रक्षति । त्मना । प्रजाः । प्र । जाः । पिपर्त्ति । बहुधा । वि । राजति ॥६२८॥

सामवेद - मन्त्र संख्या : 628
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

पदार्थः -
(विभ्राट्) सूर्यवद् विभ्राजमानः परमात्मा (बृहत्) महत् (सोम्यम्) ज्ञानकर्मरूपेण सोमेन युक्तम्। अत्र सोमशब्दात् ‘मये च। अ० ४।४।१३८’ इति मयडर्थे यः प्रत्ययः। (मधु) मधुरं भक्तिरसम् (पिबतु) आस्वादयतु, किञ्च सः (यज्ञपतौ) यजमाने (अविह्रुतम्) अकुटिलम्। ह्वृ कौटिल्ये, ‘ह्रु ह्वरेश्छन्दसि। अ० ७।२।३१’ इति धातोः ह्रुः आदेशः। (आयुः) जीवनम् (दधत्) स्थापयन्, भवत्विति शेषः, (वातजूतः) वातेन प्राणायामेन जूतः प्रेरितः (यः) परमात्मा (त्मना) आत्मना। ‘मन्त्रेष्वाङ्यादेरात्मनः। अ० ६।४।१४१’ इत्याकारलोपः। (प्रजाः) जनान् (अभिरक्षति) परित्रायते, (पिपर्ति) शक्त्या पूरयति, (बहुधा) बहुप्रकारेण सच्चिदानन्द-स्वरूप-निराकार-सर्वशक्तिमद्-दयाल्वादिरूपेण (विराजति) विशेषेण शोभते च। अत्र श्लेषेण सूर्यपक्षेऽप्यर्थो योजनीयः ॥२॥२

भावार्थः - यथा भ्राजमानः सूर्यः समुद्रादीनां सलिलं पिबति तथा विभ्राजमानः परमेश्वरः भक्तजनानां भक्तिरसं पिबति। यथा सूर्यो दीर्घायुष्यं प्रयच्छति तथा परमेश्वरोऽकुटिलं जीवनं प्रयच्छति। यथा स्वाभ्यन्तरे विद्यमानैर्घनीभूतैर्वायुभिर्गतिमयः सूर्यो जनानभिरक्षति, तथा योगिनां प्राणायामाभ्यासैर्हृदये प्रेरितः परमेश्वरस्तान् रक्षति। यथा सूर्यः प्रजाः पालयति प्रतिमासं विभिन्नरूपैश्च प्रकटीभवति तथा परमेश्वरो जनान् पालयति पूरयति वा, बहुभी रूपैश्चोपासकानां हृदि प्रकाशते ॥२॥

इस भाष्य को एडिट करें
Top