Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 655
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

हि꣣न्वानो꣢ हे꣣तृ꣡भि꣢र्हि꣣त꣡ आ वाजं꣢꣯ वा꣣꣬ज्य꣢꣯क्रमीत् । सी꣡द꣢न्तो व꣣नु꣡षो꣢ यथा ॥६५५॥

स्वर सहित पद पाठ

हि꣣न्वानः꣢ । हे꣣तृ꣡भिः꣢ । हि꣣तः꣢ । आ । वा꣡जम्꣢꣯ । वा꣣जी꣢ । अ꣣क्रमीत् । सी꣡द꣢꣯न्तः । व꣣नु꣡षः꣢ । य꣣था ॥६५५॥


स्वर रहित मन्त्र

हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥६५५॥


स्वर रहित पद पाठ

हिन्वानः । हेतृभिः । हितः । आ । वाजम् । वाजी । अक्रमीत् । सीदन्तः । वनुषः । यथा ॥६५५॥

सामवेद - मन्त्र संख्या : 655
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(हेतृभिः) प्रेरकैः गुरुभिः। [हि गतौ वृद्धौ च, तृच्।] (हितः) शिष्यस्य आत्मनि स्थापितः। [निष्ठायां दधातेर्हिः।] (हिन्वानः) प्रीणयन्। [हिवि प्रीणनार्थः, आत्मनेपदं छान्दसम्।] (वाजी) बलवान् परमात्मसोमः (वाजम्) अन्तःकरणे प्रवृत्तं देवासुरसंग्रामम्। [वाज इति बलनामसु संग्रामनामसु च पठितम्। निघं० २।९, २।७।] (आ अक्रमीत्) आक्रामति। कथम् ? (यथा) येन प्रकारेण (सीदन्तः) प्रयान्तः। [षदलृ विशरणगत्यवसादनेषु।] (वनुषः२) हिंसकाः योद्धारः। [वनुष्यतिर्हन्तिकर्मा। निघं० ५।२।८।] शत्रून् आक्रामन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थः - हृदि धृतः परमेश्वरो मानसे देवासुरसंग्रामे स्वोपासकं सदा विजयिनं कुरुते ॥२॥

इस भाष्य को एडिट करें
Top