Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 654
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
द꣡वि꣢द्युतत्या रु꣣चा꣡ प꣢रि꣣ष्टो꣡भ꣢न्त्या कृ꣣पा꣢ । सो꣡माः꣢ शु꣣क्रा꣡ गवा꣢꣯शिरः ॥६५४॥
स्वर सहित पद पाठद꣡धि꣢꣯द्युतत्या । रु꣡चा꣢ । प꣣रिष्टो꣡भ꣢न्त्या । प꣣रि । स्तो꣡भ꣢꣯न्त्या । कृ꣡पा꣢ । सो꣡माः꣢꣯ । शु꣣क्रा꣢ । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः ॥६५४॥
स्वर रहित मन्त्र
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः ॥६५४॥
स्वर रहित पद पाठ
दधिद्युतत्या । रुचा । परिष्टोभन्त्या । परि । स्तोभन्त्या । कृपा । सोमाः । शुक्रा । गवाशिरः । गो । आशिरः ॥६५४॥
सामवेद - मन्त्र संख्या : 654
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्राद्ये मन्त्रे ब्रह्मानन्दरूपान् सोमान् वर्णयति।
पदार्थः -
(दविद्युतत्या) अतिशयेन दीप्तया [द्युतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य सप्रसारणाभावः, अत्वं विगागमश्च ‘दाधर्तिदर्द्धर्ति०। अ० ७.४.६५’ इत्यनेन निपात्यते।] (रुचा) कान्त्या, किञ्च (परिष्टोभन्त्या) परितः आश्रयं प्रयच्छन्त्या। [ष्टुभु स्तम्भे, भ्वादिः, स्त्रियां शत्रन्तं रूपम्] (कृपा) शक्त्या। [कृपतेः क्विपि तृतीयैकवचनम्, ‘कृप् कृपतेर्वा कल्पतेर्वा’ इति निरुक्तम्, ६।८।] (गवाशिरः) गवि उपासकस्य आत्मनि आशिरः आश्रिताः (सोमाः) ब्रह्मानन्दरसाः (शुक्राः) स्तोतुः अतिशयेन पावकाः जायन्ते। [शुचिर् पूतीभावे, दिवादिः, शोचयन्तीति शुक्राः ऋज्रेन्द्राग्र०। उ० २.२९ इति रन् प्रत्यये निपातनादन्तोदात्तत्वं च] ॥१॥
भावार्थः - यदा ब्रह्मानन्दरसा उपासकं प्राप्नुवन्ति तदा ते तस्यात्मानं स्थायित्वेन नितरां निर्मलं सम्पादयन्ति ॥१॥
टिप्पणीः -
१. ऋ० ९।६४।२८।