Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 672
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

उ꣣च्चा꣡ ते꣢ जा꣣त꣡मन्ध꣢꣯सो दि꣣वि꣡ सद्भूम्या ददे꣢꣯ । उ꣣ग्र꣢꣫ꣳ शर्म꣣ म꣢हि꣣ श्र꣡वः꣢ ॥६७२॥

स्वर सहित पद पाठ

उ꣣च्चा꣢ । उ꣣त् । चा꣢ । ते꣣ । जात꣢म् । अ꣡न्ध꣢꣯सः । दि꣣वि꣢ । सत् । भू꣡मि꣢꣯ । आ । द꣣दे । उग्र꣢म् । श꣡र्म꣢꣯ । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥६७२॥


स्वर रहित मन्त्र

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्रꣳ शर्म महि श्रवः ॥६७२॥


स्वर रहित पद पाठ

उच्चा । उत् । चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमि । आ । ददे । उग्रम् । शर्म । महि । श्रवः ॥६७२॥

सामवेद - मन्त्र संख्या : 672
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे पवमान सोम जीवनस्य पवित्रतासम्पादक गुरो ! (ते) तव (अन्धसः) ज्ञानरसस्य (जातम्) उत्पन्नं रूपम् (उच्चा) अत्युच्चं वर्त्तते। (दिवि सत्) प्रकाशे विद्यमानं तत् (भूमि) भूमिः, भूमिवत् स्वतःप्रकाशरहितोऽहम् [सोर्लोपः सन्धिश्च छान्दसः।] (आ ददे) गृह्णामि। तज्ज्ञानग्रहणेन च मम (उग्रम्) प्रबलम् (शर्म) सुखम्, (महि) महत् श्रवः यशः धनं च जनिष्यते ॥१॥२

भावार्थः - गुरोः सकाशाच्छास्त्राण्यधीत्य ब्रह्मविद्यां चानुभूय शिष्याः स्वजीवने शान्ताः सुखिनो यशस्विनश्च जायन्ते ॥१॥

इस भाष्य को एडिट करें
Top