Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 685
ऋषिः - नोधा गौतमः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
6
तं꣡ वो꣢ द꣣स्म꣡मृ꣢ती꣣ष꣢हं꣣ व꣡सो꣢र्मन्दा꣣न꣡मन्ध꣢꣯सः । अ꣣भि꣢ व꣣त्सं꣡ न स्वस꣢꣯रेषु धे꣣न꣢व꣣ इ꣡न्द्रं꣢ गी꣣र्भि꣡र्न꣢वामहे ॥६८५॥
स्वर सहित पद पाठत꣢म् । वः꣣ । दस्म꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । व꣡सोः꣢꣯ । म꣣न्दान꣢म् । अ꣡न्ध꣢꣯सः । अ꣣भि꣢ । व꣣त्स꣢म् । न । स्व꣡स꣢꣯रेषु । धे꣣न꣡वः꣢ । इ꣡न्द्र꣢꣯म् । गी꣣र्भिः꣢ । न꣣वामहे ॥६८५॥
स्वर रहित मन्त्र
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥६८५॥
स्वर रहित पद पाठ
तम् । वः । दस्मम् । ऋतीषहम् । ऋती । सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे ॥६८५॥
सामवेद - मन्त्र संख्या : 685
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २३६ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र जीवात्मविषयः प्रस्तूयते।
पदार्थः -
हे मनइन्द्रियादयः प्राणाः ! वयम् (वः) युष्माकम् (दस्मम्) दोषाणाम् उपक्षपयितारम्। [दसु उपक्षये।] (ऋतीषहम्) ऋतीः आक्रान्तॄन् कामक्रोधाद्यान् शत्रून् सहते अभिभवतीति तम्, (वसोः) निवासकात् (अन्धसः) आनन्दरसात् (मन्दानम्) आनन्दन्तम् (इन्द्रम्) स्वान्तरात्मानम् (अभि) अभिमुखीभूय (स्वसरेषु) दिवसाविर्भावेषु सत्सु, प्रभाते इत्यर्थः। [स्वसराणि अहानि भवन्ति स्वयंसारीणि, अपि वा स्वरादित्यो भवति स एनानि सारयति, निरु० ५।४। स्वराणीति गृहनाम, निघ० ३।४।] (गीर्भिः) उद्बोधनप्रदाभिः वाग्भिः (नवामहे) स्तुवीमहे। [णु स्तुतौ अदादिः, आत्मनेपदं छान्दसम्।] कथमिव ? (स्वसरेषु) गोगृहेषु, गोष्ठेषु, (धेनवः) गावः (वत्सम् अभि) नवजातं तर्णकम् अभिमुखीभूय (न) यथा, (नुवन्ति) हम्भारवं कुर्वन्ति ॥१॥२ अत्र श्लिष्टोपमालङ्कारः ॥१॥
भावार्थः - स्वकीयमन्तरात्मानं समुद्बोध्य वयं सर्वान् दोषान् दूरीकृत्य सद्गुणांश्च प्राप्य परमयशस्विनो भवितुं शक्नुमः ॥१॥
टिप्पणीः -
१. ऋ० ८।८८।१, य० २६।११, साम० २३६, अथ० २०।९।२, २०।४९।५। २. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये राजप्रजाविषये व्याख्यातवान्।