Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 687
ऋषिः - कलिः प्रागाथः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
7
त꣡रो꣢भिर्वो वि꣣द꣡द्व꣢सु꣣मि꣡न्द्र꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ । बृ꣣ह꣡द्गाय꣢꣯न्तः सु꣣त꣡सो꣢मे अध्व꣣रे꣢ हु꣣वे꣢꣫ भरं꣣ न꣢ का꣣रि꣡ण꣢म् ॥६८७॥
स्वर सहित पद पाठत꣡रो꣢꣯भिः । वः꣣ । विद꣡द्व꣢सुम् । वि꣣द꣢त् । व꣣सुम् । इ꣡न्द्र꣢꣯म् । स꣡बा꣢꣯धः । स꣣ । बा꣡धः꣢꣯ । ऊ꣡त꣡ये꣢ । बृ꣡ह꣢त् । गा꣡य꣢꣯न्तः । सु꣣त꣡सो꣢मे । सु꣡त꣢ । सो꣣मे । अध्वरे꣢ । हु꣣वे꣢ । भ꣡र꣢꣯म् । न । का꣣रि꣡ण꣢म् ॥६८७॥
स्वर रहित मन्त्र
तरोभिर्वो विदद्वसुमिन्द्रꣳ सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥६८७॥
स्वर रहित पद पाठ
तरोभिः । वः । विदद्वसुम् । विदत् । वसुम् । इन्द्रम् । सबाधः । स । बाधः । ऊतये । बृहत् । गायन्तः । सुतसोमे । सुत । सोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥६८७॥
सामवेद - मन्त्र संख्या : 687
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २३७ क्रमाङ्के परमेश्वरपक्षे व्याख्याता। अत्र ब्रह्मविद्योपदेष्टारमाचार्यमाह्वयति।
पदार्थः -
हे जनाः (सबाधः) अविद्याबाधया पीडिताः सन्तः (वः) यूयम् (ऊतये) रक्षायै (तरोभिः) वेगैः (विदद्वसुम्) ब्रह्मविद्याधनस्य लम्भकम् (इन्द्रम्) आचार्यम् (बृहत्) बहु (गायन्तः) प्रशंसन्तः, भवत इति शेषः। अहमपि (सुतसोमे) सुतः निष्पादितः सोमः विद्यारसो यस्मिन् तादृशे (अध्वरे) यज्ञे (भरं न) कुटुम्बभरणक्षमं गृहपतिमिव (कारिणम्) कर्मयोगिनम् आचार्यम् (हुवे) ब्रह्मविद्याग्रहणाय आह्वयामि ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - ब्रह्मसाक्षात्काराय जनैः स्वयमपि कृतब्रह्मसाक्षात्कारः सुयोग्यः कश्चिद् गुरुराश्रयणीयः ॥१॥
टिप्पणीः -
१. ऋ० ८।६६।१, साम० २३७।