Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 701
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
5
ऋ꣣त꣡स्य꣢ जि꣣ह्वा꣡ प꣢वते꣣ म꣡धु꣢ प्रि꣣यं꣢ व꣣क्ता꣡ पति꣢꣯र्धि꣣यो꣢ अ꣣स्या꣡ अदा꣢꣯भ्यः । द꣡धा꣢ति पु꣣त्रः꣢ पि꣣त्रो꣡र꣢पी꣣च्यां꣢३꣱ ना꣡म꣢ तृ꣣ती꣢य꣣म꣡धि꣢ रोच꣣नं꣢ दि꣣वः꣢ ॥७०१
स्वर सहित पद पाठऋ꣣त꣡स्य꣢ । जि꣣ह्वा꣢ । प꣣वते । म꣡धु꣢꣯ । प्रि꣣य꣢म् । व꣣क्ता꣢ । प꣡तिः꣢꣯ । धि꣣य꣢ । अ꣡स्याः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । द꣡धा꣢꣯ति । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । पि꣣त्रोः꣢ । अ꣣पीच्य꣢म् । ना꣡म꣢꣯ । तृ꣣ती꣡य꣢म् । अ꣡धि꣢꣯ । रो꣣चन꣢म् । दि꣣वः꣢ ॥७०१॥
स्वर रहित मन्त्र
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यां३ नाम तृतीयमधि रोचनं दिवः ॥७०१
स्वर रहित पद पाठ
ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धिय । अस्याः । अदाभ्यः । अ । दाभ्यः । दधाति । पुत्रः । पुत् । त्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचनम् । दिवः ॥७०१॥
सामवेद - मन्त्र संख्या : 701
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 2
Acknowledgment
विषयः - अथेश्वररचितेभ्यो वेदेभ्य उपासकः किं प्राप्नोतीत्याह।
पदार्थः -
(ऋतस्य) सत्यस्वरूपस्य पवमानस्य सोमस्य जगदीश्वरस्य (जिह्वा) वेदवाणी। [जिह्वेति वाङ्नाम। निघं० १।११, जिह्वा सरस्वती। श० १२।९।१।१४।] (प्रियम्) मनोहरम् (मधु) अध्यात्मज्ञानरूपं मधु (पवते) क्षरति। (अस्याः धियः) अस्याः ज्ञानमय्याः वेदवाण्याः (वक्ता) उच्चारयिता (पतिः) जगत्पतिः परमेश्वरः (अदाभ्यः) अहिंस्यः, अजरामरः विद्यते। अस्याः वेदवाचः माध्यमेन (पुत्रः) अमृतपुत्रः उपासकः। [शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पुत्राः। ऋ० १०।१३।१ इति श्रुतेः मानवस्य अमृतपुत्रत्वम्] (पित्रोः) मातापित्रोः (अपीच्यम्) अन्तर्हितम्, अज्ञातम् (दिवः रोचनम्) जीवात्मनः प्रकाशकम् (तृतीयं नाम) तृतीयं पदम् ओंकाररूपम् (अधि दधाति) हृदि धारयति। [यथोक्तम्—‘तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑। दि॒वी॒व॒ चक्षु॒रात॑तम्’ इति य० ६।५] ॥२॥
भावार्थः - प्रकृतिर्जीवात्मा ओंकारः इति त्रीणि पदानि। ईश्वरचितानां वेदानां रहस्यार्थज्ञानेन मानवः स्वकीयौ मातापितरावप्यतिक्रम्य ओंकाररूपं पदं प्राप्तुमर्हति ॥२॥
टिप्पणीः -
१. ऋ० ९।७५।२ ‘रोचनं’ इत्यत्र ‘रोच॒ने’ इति पाठः।