Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 765
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
अ꣣भि꣡ द्रोणा꣢꣯नि ब꣣भ्र꣡वः꣢ शु꣣क्रा꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । वा꣢जं꣣ गो꣡म꣢न्तमक्षरन् ॥७६५॥
स्वर सहित पद पाठअ꣣भि꣢ । द्रो꣡णा꣢꣯नि । ब꣣भ्र꣡वः꣢ । शु꣣क्रा꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । अ꣡क्षरन् ॥७६५॥
स्वर रहित मन्त्र
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥७६५॥
स्वर रहित पद पाठ
अभि । द्रोणानि । बभ्रवः । शुक्रा । ऋतस्य । धारया । वाजम् । गोमन्तम् । अक्षरन् ॥७६५॥
सामवेद - मन्त्र संख्या : 765
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ विदुषाऽऽचार्येण दीयमानान् ज्ञानरसान् वर्णयति।
पदार्थः -
आचार्येण प्रदीयमानाः (बभ्रवः) धारण-पोषणकर्त्तारः। [डुभृञ् धारणपोषणयोः, जुहोत्यादिः। बिभर्ति इति बभ्रुः। ‘कुर्भ्रश्च उ० १।२२’ इति कुः प्रत्ययः धातोश्च द्वित्वम्।] (शुक्राः) पवित्राः दीप्ताः वा ज्ञानरसरूपाः सोमाः। [शुचिर् पूतीभावे दिवादिः। शोचतिः ज्वलतिकर्मा निघं० १।१६, शोचिष् शब्दस्य दीप्तिनामसु पाठात् (निघं० १।१७) दीप्त्यर्थोऽपि। ऋज्रेन्द्र उ० २।१९ इति रन् प्रत्ययः। शुच्यते पवित्रीभवति, शोचति दीप्यते वा यः स शुक्रः।] (ऋतस्य) सत्यस्य (धारया) प्रवाहसन्तत्या (द्रोणानि) शिष्याणां हृदयरूपान् द्रोणकलशान् (अभि) अभिद्रवन्ति [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।] किञ्च (गोमन्तम्) प्रकाशवन्तम् (वाजम्) आत्मबलम् (अक्षरन्) स्रावयन्ति ॥२॥
भावार्थः - सुयोग्यमाचार्यं प्राप्य विद्यार्थिनो विद्यावन्तो विवेकवन्तः सत्यवन्तो ज्योतिष्मन्तः पवित्रहृदया आत्मबलयुक्ताश्च भवेयुः ॥२॥
टिप्पणीः -
१. ऋ० ९।३३।२