Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 764
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
प्र꣡ सोमा꣢꣯सो विप꣣श्चि꣢तो꣣ऽपो꣡ न꣢यन्त ऊ꣣र्म꣡यः꣢ । व꣡ना꣢नि महि꣣षा꣡ इ꣢व ॥७६४॥
स्वर सहित पद पाठप्र꣢ । सो꣡मा꣢꣯सः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣पः꣢ । न꣣यन्ते । ऊ꣡र्मयः꣢ । व꣡ना꣢꣯नि । म꣣हिषाः꣢ । इ꣣व ॥७६४॥
स्वर रहित मन्त्र
प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिषा इव ॥७६४॥
स्वर रहित पद पाठ
प्र । सोमासः । विपश्चितः । विपः । चितः । अपः । नयन्ते । ऊर्मयः । वनानि । महिषाः । इव ॥७६४॥
सामवेद - मन्त्र संख्या : 764
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४७८ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र विद्वद्विषयमाह।
पदार्थः -
(विपश्चितः) विद्वांसः (ऊर्मयः) पठिताभिः विद्याभिः शिष्यहृदयानामाच्छादकाः यद्वा क्रियाशीलाः। [उर्मिः ऊर्णोतेः। निरु० ५।६९। यद्वा ऋ गतौ इति धातोः ‘अर्तेरुच्च’। उ० ४।४५ इति मिः प्रत्ययः धातोश्च उत्।] (सोमासः) प्रसवितारः, शिष्याणां द्वितीयजन्मप्रदातारः आचार्याः। [सवन्ति जन्म प्रयच्छन्तीति सोमाः। सु प्रसवैश्वर्ययोः इति धातोः ‘अर्त्तिस्तुसु०’ उ० १।१४० इत्यनेन मन् प्रत्ययः।] (अपः) शिष्याणां कर्म (प्र नयन्त) प्रकृष्टायां दिशि नयन्ति। कथम् ? (महिषाः) महान्तः सूर्यकिरणाः। [महिष इति महन्नाम। निघं० ३।३।] (वानानि इव) यथा उदकानि, मेघनिर्माणाय (प्र नयन्त) अन्तरिक्षं नयन्ति तद्वत्। [वनम् इति उदकनाम। निघं० १।१२] ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - यथा विपश्चितो गुरवो ज्ञानदानेनाचारनिर्माणेन च विद्यार्थिन उपकुर्वन्ति तथैव विद्यार्थिभिरपि ते मनसा वाचा कर्मणा च सत्कर्त्तव्याः ॥१॥
टिप्पणीः -
१. ऋ० ९।३३।१ ‘ऽपां न य॑न्त्यू॒र्मयः॑’ इति द्वितीयः पादः। साम० ४७८।