Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 781
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
वृ꣡षा꣢ सोम द्यु꣣मा꣡ꣳ अ꣢सि꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢व्रतः । वृ꣢षा꣣ ध꣡र्मा꣣णि दध्रिषे ॥७८१॥
स्वर सहित पद पाठवृ꣡षा꣢꣯ । सो꣣म । द्युमा꣢न् । अ꣣सि । वृ꣡षा꣢꣯ । दे꣣व । वृ꣣ष꣢꣯व्रतः । वृ꣡ष꣢꣯ । व्र꣣तः । वृ꣡षा꣢꣯ । ध꣡र्मा꣢꣯णि । द꣣ध्रिषे ॥७८१॥
स्वर रहित मन्त्र
वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दध्रिषे ॥७८१॥
स्वर रहित पद पाठ
वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृष । व्रतः । वृषा । धर्माणि । दध्रिषे ॥७८१॥
सामवेद - मन्त्र संख्या : 781
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५०४ क्रमाङ्के परमेश्वरपक्षे व्याख्याता। अत्र जगदीश्वर आचार्यो नृपतिश्च त्रयोऽपि सम्बोध्यन्ते।
पदार्थः -
हे (सोम) सत्कर्मसु प्रेरक जगदीश्वर आचार्य नृपते वा ! (वृषा) सुखवर्षको विद्यावर्षकः समृद्धिवर्षकश्च त्वम् (द्युमान्) द्युतिमान् (असि) वर्तसे। हे (देव) सूर्यादीनां प्रकाशक जगदीश, वेदविद्याप्रकाशक आचार्य राजनियमप्रकाशक नृपते च ! (वृषव्रतः) वृषं धर्मस्य विद्यायाः समृद्धेश्च वर्षणमेव व्रतं यस्य तादृशः त्वम् (वृषा) सत्यं पर्जन्यः असि। (वृषा) आत्मबलेन दैहिकबलेन वा युक्तः त्वम् (धर्माणि) चरित्रनियमान्, विद्यानियमान्, राजनियमांश्च (दध्रिषे) स्थापयसि ॥१॥ अत्रार्थश्लेषालङ्कारः। ‘वृषा असि पर्जन्योऽसि’ इति सोमे वृषत्वस्य (पर्जन्यत्वस्य) आरोपाच्च रूपकम्। तस्मिन्नारोपे ‘वृषव्रतः’ इति पदार्थस्य हेतुत्वाच्च काव्यलिङ्गम्। ‘वृषा’ इत्यस्यावृत्तौ च यमकम् ॥१॥
भावार्थः - यत्र महान् परमेश्वरः सुखादिं विद्वानाचार्यो विद्यां धनिको राजा च धनं वर्षति तद् राष्ट्रं महिम्ना बहु शोभते ॥१॥
टिप्पणीः -
१. ऋ० ९।६४।१ ‘दध्रिषे’ इत्यत्र ‘दधिषे’ इति पाठः। साम० ५०४।