Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 820
ऋषिः - नहुषो मानवः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

य꣡ ओजि꣢꣯ष्ठ꣣स्त꣡मा भ꣢꣯र꣣ प꣡व꣢मान श्र꣣वा꣡य्य꣢म् । यः꣡ पञ्च꣢꣯ चर्ष꣣णी꣢र꣣भि꣢ र꣣यिं꣢꣫ येन꣣ व꣡ना꣢महे ॥८२०॥

स्वर सहित पद पाठ

यः । ओ꣡जि꣢꣯ष्ठः । तम् । आ । भ꣣र । प꣡व꣢꣯मान । श्र꣣वा꣡य्य꣢म् । यः । प꣡ञ्च꣢꣯ । च꣣र्षणीः꣢ । अ꣣भि꣢ । र꣣यि꣢म् । ये꣡न꣢꣯ । व꣡ना꣢꣯महे ॥८२०॥


स्वर रहित मन्त्र

य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् । यः पञ्च चर्षणीरभि रयिं येन वनामहे ॥८२०॥


स्वर रहित पद पाठ

यः । ओजिष्ठः । तम् । आ । भर । पवमान । श्रवाय्यम् । यः । पञ्च । चर्षणीः । अभि । रयिम् । येन । वनामहे ॥८२०॥

सामवेद - मन्त्र संख्या : 820
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (पवमान) पवित्रकर्त्तः परमात्मन् आचार्य वा ! (यः) यः त्वदीयः (ओजिष्ठः) ओजस्वितमः आनन्दरसः ज्ञानरसो वा अस्ति (तम् श्रवाय्यम्) तं यशोहेतुकं रसम्। [श्रावयतीति श्रवाय्यः। शृणोतेः ‘श्रुदक्षिस्पृहिभ्य आय्यः।’ उ० ३।९६ इति आय्यप्रत्ययः।] (आ भर) आ हर, (यः) आनन्दरसो ज्ञानरसो वा (पञ्च चर्षणीः२) पञ्च ज्ञानसाधनानि इन्द्रियाणि पञ्च प्राणान् वा (अभि) अभिव्याप्नुयात् (येन) आनन्दरसेन ज्ञानरसेन वा, वयम् (रयिम्) भौतिकम् आध्यात्मिकं च धनम् (वनामहे) सम्भजामहे ॥३॥

भावार्थः - यथा परमात्मा स्वोपासकाय तादृशमानन्दं प्रयच्छति येन स दिव्यां सम्पदं लभते तथैव गुरुभिर्विद्यार्थिभ्यस्तादृशं ज्ञानं देयं येन धनार्जनं सुलभं स्यात् ॥३॥

इस भाष्य को एडिट करें
Top